________________
५६२
सत्तुग्घकयंतमुहभवाणुकित्तणपव्वं-८८/२५-४३ सेणिय ! सो णेयभवा, आसि च्चिय पुरवरीए महुराए । सत्तुग्यो कुणइ रई, मोत्तूणं सेसनयरीओ ॥३८॥ गेहस्स तरुवरस्स य, छायाए जस्स एक्कमवि दियहं । परिवसइ तत्थ जायइ, जीवस्स रई सहावेणं ॥३९॥ किं पुण जत्थ बहुभवे, जीवेणं संगई कया ठाणे । जायइ तत्थ अईवा, सेणिय ! पीई ठिई एसा ॥४०॥ अह सो अङ्कसुरवरो, तत्तो आउक्खए चुयसमाणो।जाओ कयन्तवयणो, सेणाहिवई हलहरस्स ॥४१॥ एसो ते परिकहिओ, सेणिय पुच्छन्न्स्स विणएणं । सत्तुग्घभवसमूहो, कयन्तवयणेण सहियस्स ॥४२॥
एयं परंपरभवाणुगयं सुणेउं, जो धम्मकज्जनिरओ न य होइ लोए। सो पावकम्मपरिणामकयाव रोहो, ठाणं सिवं सुविमलं न उवेइ मूढो ॥४३॥ ॥ इइ पउमचरिए सत्तुग्घकयन्तमुहभवाणुकित्तणं नाम अट्ठासीयं पव्वं समत्तं ॥
श्रेणिक ! सोऽनेकभवानासीदेव पुरवर्यां मथुरायाम् । शत्रुघ्नः करोति रतिं मुक्त्वा शेषनगरी॥३८॥ गृहस्य तरुवरस्य च छायायां यस्यैकमपि दिवसम् । परिवसति तत्र जायते जीवस्य रतिः स्वभावेन ॥३९।। किं पुन यंत्र बहुभवान्जीवेन संगतिः कृता स्थाने । जायते तत्रातिवा श्रेणिक ! प्रीतिः स्थितिरेषा ॥४०॥ अथ सोऽकसुरवरस्तत आयु:क्षये च्युतस्सन् । जातः कृतान्तवदनः सेनाधिपति हलधरस्य ॥४१॥ एष ते परिकथितः श्रेणिकः पृच्छतो विनयेन । शत्रुघ्नभवसमूहः कृतान्तवदनेन सहितस्य ॥४२॥
एतत्परंपरभवानुगतं श्रुत्वा यो धर्मकार्यनिरतो न च भवति लोके ।
स पापकर्मपरिणामकृतावरोधः स्थानं शिवं सुविमलं नोपैति मूढः ॥४३।। ॥इति पद्मचरिते शत्रुघ्न-कृतान्तमुखभवानुकीर्तनं नामाष्टाशीतितमं पर्वं समाप्तम् ॥
१. सेणाणीओ हल०-प्रत्य० । २. एवं-प्रत्य० । ३. लोगे-मु०। ४. ०वराहो-मु०।
प.म. भा-३/२४
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org