________________
४८७
रावणचिंताविहाणपव्वं-६९/३९-५९ विउलाई पि सराई, सहसा सोसं गयाइ सव्वाइं । वुटुं च रुहिरवरिसं, गयणाओ तडतडारावं ॥५२॥ एए अन्ने य बहू, उप्पाया दारुणा समुप्पन्ना । देसाहिवस्स मरणं, साहेन्ति न एत्थ संदेहो ॥५३॥ नक्खत्तबलविमुक्को, गहेसु अच्चन्तकुडिलवन्तेसु । वारिज्जन्तो वि तया, अह कङ्खइ रणमुहं माणी ॥५४॥ - निययजसभङ्गभीओ, गाढं वीरेक्करसगओ धीरो । सत्थाणि वि जाणन्तो, कज्जाकज्जं न लक्खेइ ॥५५॥ लङ्काहिवस्स एत्तो, जं हिययत्थं तु कारणं सव्वं । साहेमि तुज्झ सेणिय, सुणेहि विगहं पमोत्तूणं ॥५६॥ जिणिऊण सत्तुसेन्नं, मोत्तूण य पुत्तबन्धवा सव्वे । पविसामि ण लङ्का हं, करेमि पच्छा इमं कज्जं ॥५७॥ सयलम्मि भरहवासे, उव्वासेऊण पायचारा हं । बल-सत्ति-कित्तिजुत्ता, ठवेमि विज्जाहरे बहवे ॥५८॥
जेणेत्थ वंसे सुरदेवपुज्जा, जिणुत्तमा चक्कहरा य रामा। नारायणा तिव्वबला महप्पा, जायन्ति तुङ्गामलकित्तिमन्ता ॥५९॥ ॥ इय पउमचरिए रावणचिंताविहाणं एगूणसत्तरं पव्वं समत्तं ॥
विपुलान्यपि सरांसि सहसा शोषं गतानि सर्वाणि । वृष्टं च रुधिरवर्षं गगनात्तडतडारावम् ॥५२॥ एतेऽन्ये च बहव उत्पादा दारुणाः समुत्पन्नाः । देशाधिपस्य मरणं कथयन्ति नात्र संदेहः ॥५३॥ नक्षत्रबलविमुक्तो ग्रहेष्वत्यन्तकुटिलवत्सु । वार्यमाणोऽपि तदाथ काक्षते रणमुखं मानी ॥५४॥ निजयशोभङ्गभीतो गाढं वीरैकरसगतो धीरः । शास्त्राण्यपि जानन्कार्याकार्यं न लक्षयति ॥५५॥ लकाधिपस्येतो यद्धृदयस्थं तु कारणं सर्वम् । कथयामि तव श्रेणिक ! श्रुणु विकथां प्रमुच्य ॥५६॥ जित्वा शत्रुसैन्यं भुक्त्वा च पुत्रबान्धवान्सर्वान् । प्रविशामि लकामहं करोमि पश्चादिदं कार्यम् ।।५७॥ सकले भरतवर्षे उद्वास्य पादाचारानहम् । बल-शक्ति-कान्तियुक्तास्थापयिष्यामि विद्याधरान्बहून् ॥५८||
__ येनात्र वंशे सुरदेवपूज्या जिनोत्तमाश्चकधराश्च रामाः । नारायणास्तीव्रबला महात्मानो जायन्ति तुङ्गामलकीर्तिमन्तः ॥५९॥ ॥इति पद्मचरिते रावणचिन्ताविधानमेकोनसप्ततितमं पर्व समाप्तम् ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org