________________
६६. फग्गुणट्ठाहियामह - लोगनियमकरणपव्वं
सोऊण दूयवयणं, दसाणणो निययमन्तिसमसहिओ । मन्तं कुणइ जयत्थे, गाढं सुयसोगसंतत्तो ॥१॥ जइ विहु जिणामि सत्तुं, संगामे बहुनरिन्दसंघट्टे । तह वि य मज्झ सुयाणं, दीसइ नियमेण य विणासो ॥ २ ॥ अहवा निसासु गन्तुं, सुत्ताणं वेरियाण उक्खन्दं । दाऊण कुमारवरे, आणेमि अवेइओ सहसा ॥३॥ एव परिचिन्तयन्तस्स तस्स सहसा समागया बुद्धी । साहेमि महाविज्जं, बहुरूवं नाम नामेणं ॥४॥ नय सा सुरेहि जिप्पड़, होहिज्जइ अइबला महाविज्जा । परिचिन्तिऊण एवं सद्दाविय किंकरा भणइ ॥ ५ ॥ सन्तीहरस्स सोहं, सिग्धं चिय कुणह तोरणादीसु । विरएड़ महापूयं, जिणवरभवणेसु सव्वे ॥६॥ मन्दोयरीए एत्तो, सो चेव भरो समप्पिओ सव्वो । कोइलमुहलग्गीओ, तइया पुण फग्गुणो मासो ॥७॥ मुणिसुव्वयस्स तिथे, जिणभवणालंकियं इमं भरहं । गामउड- सेट्ठि- गहवइ-भवियजणाणन्दियं मुइयं ॥ ८ ॥ सो नत्थि एत्थ गामो, नेवपुरं संगमं गिरिवरो वा । तिय चच्चरं चउक्कं, जत्थ न भवणं जिणिन्दाणं ॥९॥ ससिकुन्दसन्निभाई, नाणासंगीयतूरसद्दाई । नाणाधयचिन्धाई, नाणाकुसुमच्चियतलाई ॥१०॥ साहुजणसंकुलाइं, तेसंझं भवियवन्दियरवाई । कञ्चण-रयणमईणं, जिणपडिमाणं सुपुण्णाई ॥११॥
६६. फाल्गुनाष्टाह्निकामहो -लोकनियमकरणपर्वम्
श्रुत्वा दूतवचनं दशाननो निजमन्त्रिसमसहितः । मन्त्रं करोति जयार्थे गाढसुतशोकसंतप्तः ॥१॥ यद्यपि हु जयामि शत्रुं संग्रामे बहुनरेन्द्रसंघट्टे । तथापि च मम सुतानां दृश्यते नियमेन च विनाशः ॥२॥ अथवा निशायां गत्वा सुतानां वैरीणामवस्कन्दम् । दत्वा कुमारवरानानयाम्यवेदितः सहसा ||३|| एवं परिचिन्तयतस्तस्य सहसा समागता बुद्धिः । साधयामि महाविद्यां बहुरुपां नाम नाम्ना ||४|| न च सा सुरैर्जीयते भविष्यत्यतिबला महाविद्या । परिचिन्त्यैवं शब्दायित्वा किंकरान्भणति ॥५॥ शान्तिगृहस्य शोभां शीघ्रमेव कुरुत तोरणादिभिः । विरचयत महापूजां जिनवरभवनेषु सर्वेषु ॥६॥ मन्दोदर्या इतः स एव भर: समर्पितः सर्वः । कोकिलमुखरोद्गीतस्तदा पुनः फल्गुनो मासः ॥७॥ मुनिसुव्रतस्य तीर्थे जिनभवनालङ्कृतमिदं भरतम् । ग्रामकूटश्रेष्ठि- गृहपति-भविक - जनानन्दितं मुदितम् ॥८॥ स नास्त्यत्र ग्रामो नैव पुरं संगमं गिरिवरो वा । त्रिकश्चत्वरश्चतुष्कं यत्र न भवनं जिनेन्द्राणाम् ||९|| शशिकुन्दसन्निभानि नानासंगीततूर्यशब्दानि । नानाध्वजचिह्नानि नानाकुसुमार्चिततलानि ॥१०॥ साधुजनसंकुलानि त्रिसंध्यभविकबन्दिकरवाणि । कञ्चनरत्नमयिभि जिनप्रतिमाभिः सुपूर्णानि ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org