________________
२२८
पउमचरियं मुनिसुव्रतजिनचरितम् - तत्थेव य हरिवंसे, उप्पन्नो पत्थिवो वि हु सुमित्तो । भुञ्जइ कुसग्गनयरं, महिला पउमावई तस्स ॥११॥ अहसासहं पसत्ता,रयणीए पच्छिमम्मि जामम्मि । पेच्छड चउदस समिणे. पसत्थजोगेण कल्लाणी ॥१२॥ गय वसह सीह अभिसेय दाम ससि दिणयरंझयं कुम्भं । पउमसर सागर विमाण-भवण रयणुच्चय सिहिं च ॥१३॥ पडिबुद्धा कमलमुही, चोद्दस सुमिणे कहेइ दइयस्स । तेण वि सा पडिभणिया, होही तुह जिणवरो पुत्तो ॥१४॥ जाव य एसाऽऽलावो, वट्टइ तावं नहाउ सयराहं । पडिया य रयणवुट्ठी, उज्जोवन्ती दस दिसाओ ॥१५॥ तिण्णेव य कोडीओ, अद्धं च दिणे दिणे य रयणाणं । पाडेइ धणयजक्खो, एवं मासा य पन्नरस ॥१६॥ कमलवणवासिणीहिं, देवीहिं सोहिए तओ गब्भे । अवइण्णो कयपुण्णो, कमेण जाओ जिणवरिन्दो ॥१७॥ सो तत्थ जायमेत्तो, सुरेहि नेऊण मन्दरस्सुवरिं। इन्दाइएहि ण्हविओ, विहिणा खीरोदहिजलेणं ॥१८॥ अह तं कयाहिसेयं, सव्वालङ्कारभूसियसरीरं । इन्दाई सुरपवरा, थुणन्ति थुइमङ्गलसएहिं ॥१९॥ अह ते थोऊण गया, विबुहा सेणाणिओ वि जिणचन्दं । ठविऊण जणणिअङ्के, सो वि य देवालयं पत्तो ॥२०॥ गब्भट्ठियस्स जस्स य, जणणी वि हुआसि सुव्वया रज्जे ।मुणिसुव्वओ त्ति नामं जिणस्स रइयं गुरुजणेणं ॥२१॥ परिवड्डिओ कमेणं, रज्जं भोत्तूण सुइरकालम्मि । दट्टण सरयमेहं, विलिज्जमाणं च पडिबुद्धो ॥२२॥ मुणिसुव्वयजिणवसभो, पुत्तं ठविऊण सुव्वयं रज्जे । सुरपरिकिण्णो भयवं, पव्वइओ नरवईहि समं ॥२३॥ मुनिसुव्रतजिनचरित्रम् - तत्रैव च हरिवंश उत्पन्नः पार्थिवोऽपि हु सुमित्रः । भुनक्ति कुशाग्रनगरं महिला पद्मावती तस्य ॥११॥ अथ सा सुखं सुप्ता रजन्यां पश्चिमे यामे । पश्यति चतुर्दशस्वप्नान् प्रशस्तयोगेन कल्याणी ॥१२॥ गजोवृषभः सिंहोऽभिषेकोदामः शशी दिनकर ध्वजं कुम्भः । पद्मसर: सागरो विमान-भवनो रत्नोच्चयशिखी च ॥१३॥ प्रतिबुद्धा कमलमुखी चतुर्दशस्वप्नान् कथयति दयितस्य । तेनाऽपि सा प्रतिभणिता भविष्यति तव जिनवरः पुत्रः ॥१४॥ यावच्चैष आलापो वर्तते तावन्नभसः शीघ्रम् । पतिता च रत्नवृष्टिरुद्योतयन्ती दश दिशः ॥१५।। त्रिण्येव कोट्यो ऽर्धं च दिने दिने च रत्नानाम् । पातयति धनदयक्ष एवं दिनानि च पञ्चदशः ॥१६॥ कमलवनवासिनिभि देविभिः शोधिते ततो गर्भे । अवतीर्णः कृतपुण्यः क्रमेण जातो जिनवरेन्द्रः ॥१७॥ स तत्र जातमात्र सुरैर्नीत्वा मन्दरस्योपरि । इन्द्रादिकैः स्नपितो विधिना क्षीरोदधिजलेन ॥१८॥ अथ तं कृताभिषेकं सर्वालङ्कारभूषितशरीरम् । इन्द्रादय सुरप्रवराः स्तुवन्ति स्तुतिमङ्गलशतैः ॥१९॥ अथ ते स्तुत्वा गता विबुधाः सेनानीको ऽपि जिनचन्द्रम् । स्थापयित्वा जनन्यङ्के सोऽपि च देवालयं प्राप्तः ॥२०॥ गर्भस्थितस्य यस्य च जनन्यपि हु आसीत्सुव्रताराज्ये । मुनिसुव्रत इति नाम जिनस्य रचितं गुरुजनेन ॥२१॥ परिवर्धितः क्रमेण राज्यं भुक्त्वा सुचिरकाले । दृष्ट्वा शरदमेघं विलीयमानं च प्रतिबुद्धः ।।२२।। मुनिसुव्रतजिनवृषभः पुत्रं स्थापयित्वा सुव्रतं राज्ये । सुरपरिकीर्णो भगवान् प्रव्रजितो नरपतिभिः समम् ॥२३॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org