________________
तित्थयर - चक्कवट्टीबलदेवाइभवाइट्ठाणकित्तणं - २० / १७८-२०१
२२५
सुबलो य पवणवेगो, नन्दि सुमित्तो महावलो चेव । पुरिसवसभो य एत्तो, सुदरिसणो होइ नायव्वो ॥ १९०॥ समणो वसुंधरो च्चिय, सिरिचन्दो हवइ पच्छिमो सङ्घो । एयाइँ पुव्वजम्मे, बलदेवमुणीण नामाणि ॥१९१॥ अणयारो मुणिवसभो, हवइ तओ समणसीहनामो य । तइओ य सुव्वयरिसी, वसभो य तहा पयपालो ॥१९२॥ अह दमधरो सुधम्मो, सायरघोसो य विद्दुमाभो य । एए आसि परभवे, गुरवो च्चिय सीरधारीणं ॥१९३॥ तिण्णि य अणुत्तराओ, सहसाराओ हवन्ति तिष्णेव । दोण्णि य बम्भाउ चुया, एक्को पुण दसमकप्पाओ ॥१९४॥ एएसु चुया जाया, बलदेवमुणी तवोधरा सव्वे । एत्तो कहेमि सेणिय ! जणणीओ ताण इह जम्मे ॥ १९५॥ भद्दा सुभद्दनामा, सुदरिसणा सुप्पभा तहा विजया । अन्ना वि वेजयन्ती, सीला अवराइया चेव ॥१९६॥ सव्वन्ते पुण एत्तो, भणिया वि हु रोहिणी परवरूवा । एयाओ आसि एत्थं, जणणीओ सीरधारीणं ॥१९७॥ सेयंसाइ तिविट्ठू, वंदन्ति य केसवा जिणा पञ्च । पुरिसवरपुण्डरीओ, अर-मल्लिजिणन्तरे आसो ॥१९८॥ मल्लि-मुणिसुव्वयाणं, दत्तो वि य केसवो समक्खाओ । सुव्वय - नमीण मज्झे, केसी पुण लक्खणो हवइ ॥ १९९॥ वन्दइ अरिट्ठनेमी, अपच्छिमो केसवो बलसमग्गो । एत्तो पडिसत्तूणं, भणामि नयराणि सव्वाणि ॥ २००॥ प्रतिवासुदेवास्तत्सम्बद्धानि विविधानि स्थानकानि च
अलकापुरि विजयपुरं, नन्दणनयरं हवइ पुहइपुरं । एत्तो य हरिपुरं पुण, सूरपुरं सीहनामं च ॥२०१ ॥
सुबलश्च पवनवेगो नन्दिः सुमित्रो महाबल श्चैव । पुरुषवृषभश्चेतः सुदर्शनोभवति ज्ञातव्यः ॥ १९०॥ श्रमणो वसुंधर एव श्रीचन्द्रो भवति पश्चिमः शङ्खः । एतानि पूर्वभवे बलदेवमुनीनां नामानि ॥१९१॥ अणगारो मुनिवृषभो भवति ततः श्रमणसिंहनाम च । तृतीयश्च सुव्रतर्षिर्वृषभश्च तथा प्रजापालः ॥१९२॥ अथ दमधरः सुधर्मः सागरघोषश्च विद्रुमाभश्च । एत आसन्परभवे गुरव एव सीरधारीणाम् ॥१९३॥ त्रयश्चानुत्तरा सहस्रारा भवन्ति त्रयरेव । द्वौ च ब्रह्माच्च्युत्वैकः पुन र्दशमकल्पात् ॥१९४॥ एतेषु च्युता जाता बलदेवमुनयस्तपोधराः सर्वे । इतः कथयामि श्रेणिक ! जनन्यस्तेषामिह जन्मनि ॥ १९५॥ भद्रा सुभद्रानामा सुदर्शना सुप्रभा तथा विजया । अन्यापि वैजयन्ती शीलाऽपराजिता चैव ॥ १९६॥ सर्वान्ते पुनरितो भणिताऽपि हु रोहिणी प्रवररूपा । एता आसन्नत्र जनन्यः सीरधारीणाम् ॥१९७॥ श्रेयांसादस्त्रिपृष्टा वन्दन्ते च केशवा जिनान्पञ्च । पुरुषवरपुण्डरीको रमल्लिजिनान्तरे आसीत् ॥१९८॥ मल्लि-मुनिसुव्रतयोर्दत्तोऽपि च केशवः समाख्यातः । सुव्रत - नम्यो र्मध्ये केशवः पुन र्लक्ष्मणो भवति ॥१९९॥ वन्दत्येरिष्टनेमिमपश्चिमः केशवो बलसमग्रः । इतः प्रतिशत्रूणां भणामि नगराणि सर्वाणि ॥ २००॥ प्रतिवासुदेवास्तत्सम्बद्धानि विविधानि स्थानकानि च
अलकापुरी विजयपुरं नन्दननगरं भवति पृथिवीपुरम् । इतश्च हरिपुरं पुनः सुरपुरं सिंहनाम च ॥२०१॥
पउम भा-२/५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org