________________
२२०
ण्हाओ कयबलिकम्मो, सव्वालंकारभूसियसरीरो । सीहासणे निविट्ठो, दिट्ठो देवेहि चक्कहरो ॥१२८॥ तो भणन्ति देवा, तुझ इमं सुन्दरं परमरूवं । एक्कोऽत्थ नवरि दोसो, जेणं खणभंगुरसहावं ॥१२९॥ जा पढमदरिसणे च्चिय, आसि तुमं जोव्वणाणुरूवसिरी । सा कह खणेण हीणा, सोहा अइतुरियवेगेणं? ॥१३०॥ सोऊण देववयणं, माणुसजम्मं असासयं नाउं । निक्खमइ चक्कवट्टी, कुणइ य घोरं तवोकम्मं ॥१३१॥ अहियासिऊण रोगे, अणेयलद्धी- सुसत्तिसंपन्नो । कालं काऊण तओ, सणकुमारं गओ सग्गं४ ॥ १३२ ॥ अह पुण्डरीगिणीए, मेहरहो घणरहस्स सीसत्तं । काऊण कालधम्मं, सव्वट्ठे सुरवरो जाओ ॥१३३॥ तत्तो चुओ समाणो, नागपुरे वीससेणमहिलाए । गब्भम्मि सुओ जाओ, सन्ती जीवाण सन्तिकरो ॥१३४॥ भोत्तूण भरहवासं, तित्थं उप्पाइऊण सिद्धिगओ । सोलसमो य जिणाणं, पञ्चमओ चक्कवट्टीणं५ ॥१३५॥ कुथू अरो य चक्की, दोण्णि वि तित्थंकरा समुप्पन्ना । हन्तूणं कम्ममलं, सिवमयलमणुत्तरं पत्ता६०७ ॥१३६॥ धम्मस्स य सन्तिस्स य, सणकुमारो जिणन्तरे आसि । तिण्णि जिणा चक्कहरा, अन्तरमेयं तु नायव्वं ॥१३७॥ धण्णपुरे ए नराहिव !, नराहिवो मुणिविचित्तगुत्तस्स । सीसो होऊण मओ, पत्तो च्चिय देवलोग सो ॥१३८॥ चविऊण विमाणाओ, ईसावइसामियस्स महिलाए । ताराए समुप्पन्नो, पुत्तो सो कत्तविरियस्स ॥१३९॥ मेण सो सुभूम, जमदग्गिसुयं रणे परसुरामं । हन्तूण चक्कवट्टी, जाओ रयणाहिवो सूरो ॥१४०॥
स्नातः कृतबलिकर्मा सर्वालङ्कारभूषितशरीरः । सिंहासने निविष्टो दृष्टो देवाभ्यां चक्रधरः ॥१२८॥ इतो भणतो देवौ तवेदं सुन्दरं परमरूपम् । एकोऽत्र नवरं दोषो येन क्षणभङ्गुरस्वभावम् ॥१२९॥ या प्रथमदर्शन एवासीत्तव यौवनुरुप श्रीः । सा कथं क्षणेन हीना शोभाऽतित्वरितवेगेन ? ॥१३०॥ श्रुत्वा देववचनं मनुष्यजन्माशाश्वतं ज्ञात्वा । निष्क्रामति चक्रवर्त्ती करोति च घोरं तपः कर्म ॥१३१॥ अध्यास्य रोगाननेकलब्धिसुशक्तिसंपन्नः । कालं कृत्वा ततः सनत्कुमारं गतः स्वर्गम् ॥१३२॥ अथ पुण्डरीकिण्यां मेघरथो घनरथस्य शिष्यत्वम् । कृत्वा कालधर्मं सर्वार्थे सुरवरो जातः ॥ १३३ ॥ ततश्च्युतस्सन्नागपुरे विश्वसेनमहिलायाः । गर्भे सुतो जातः शान्ति जवानां शान्तिकरः ॥१३४॥ भुक्त्वा भरतवर्षं तीर्थमुत्पाद्य सिद्धिं गतः । षोडशश्चजिनानां पञ्चमश्चक्रवर्तीनाम् ॥१३५॥ कुन्थुररश्च चक्रिणौ द्वावपि तीर्थकरौ समुत्पन्नौ । हत्वा कर्ममलं शिवमचलमनुत्तरं प्राप्तौ ॥१३६॥ धर्मस्य च शान्तेश्च सनत्कुमारो जिनान्तरे आसीत् । त्रयो जिनाश्चक्रधरा अन्तरमेततु ज्ञातव्यम् ॥१३७॥ धन्यपुरे अय नराधिप ! नराधिपो मुनिविचित्रगुप्तस्य । शिष्यो भूत्वा मृतः राम एव देवलोकं सः ॥१३८॥ च्युत्वा विमानात्श्रावस्तिस्वामिनो महिलायाम् । तारायां समुत्पन्नः पुत्रः स कार्त्तवीर्यस्य ॥१३९॥ नाम्ना स सुभूमो जमदग्निसुतं रणे परशुरामम् । हत्वा चक्रवर्त्ती जातो रत्नाधिपः शूरः || १४०||
1
I
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org