________________
२१७
तित्थयर-चक्कवट्टीबलदेवाइभवाइट्ठाणकित्तणं -२०/८१-१०३ आउ बलं उस्सेहो, एवं अवसप्पिणीए अवसइ । वड्डइ य कमेण पुणो, उस्सप्पिणिकालसमयम्मि ॥१३॥ कुलकराणां तीर्थकराणां चोत्सेधाएवं जिणन्तराई, नरवइ कालो य तुज्झ परिकहिओ । एत्तो कमेण निसुणसु, उस्सेहाऽऽउंजिणिन्दाणं ॥१४॥ अट्ठारस तेर अट्ठ य, सयाणि सेसेसु पञ्चधणुवीसं । पडिहायन्तो कमसो, उस्सेहो कुलगराण इमो ॥१५॥ पञ्च सयाणि धणूणं, उस्सेहो आइजिणवरिन्दस्स । अट्ठसु पन्नासा पुण, परिहाणी होइ नियमेणं ॥१६॥ सीयलजिणस्स नई, भवइ असीया य सत्तरी य सहित्ति । पन्नासा य कमेणं, उस्सेहो जिणवराणं तु ॥१७॥ अट्ठसु य पञ्चहाणी, नव रयणी सत्त होन्ति रयणीओ।तित्थयराण पमाणं, एवं संखेवओ भणियं ॥१८॥ कुलकराणां तीर्थकराणां चायूंषिपल्लस्स अट्ठभागो, तस्स वि य हवेज्ज जो दसमभागो । तं कुलगरस्स आउं, पढमस्स जिणेहि परिकहियं ॥१९॥ एवं दसमो दसमो, भागो अवसर आउखन्धस्स । सेसाण कुलगराणं, नाभिस्स य पुव्वकोडीओ ॥१००॥ चुलसीइ सयसहस्सा, पुव्वाणं आउयं तु उसभस्स । बावत्तरी य अजिए, छण्हं पुण दस य परहाणी ॥१०१॥ दोण्णि य एक्कं लक्खं, कमेण दोण्हं जिणाण पुव्वाउं । चुलसीती बावत्तरि, सट्ठी तीसा य दस एक्कं ॥१०२॥ एए हवन्ति लक्खा, वासाणं जिणवराण छण्हं पि । पञ्चाणउड़ सहस्सा, चउरासीई य नायव्वा ॥१०३॥
आयु र्बलमुत्सेध एवमवसर्पिण्यामपसरति । वर्धते च क्रमेण पुनरुत्सर्पिणीकालसमये ॥९३।। कुलकराणां तीर्थकराणां चोत्सेधा - एवं जिनान्तराणि नरपते ! कालश्च तुभ्यं परिकथितः । इतः क्रमेण निश्रुणूत्सेधाऽऽयुजिनेन्द्राणाम् ॥९४|| अष्टादश त्रयोदशाष्टौ शतानि शेषेषु पञ्चधनुर्विशः । प्रतिहीयमानक्रमश उत्सेधः कुलकराणामयम् ।।९५।। पञ्चशतानि धनूनामुत्सेध आदिजिनवरेन्द्रस्य । अष्टसु पञ्चाशत पुनः परिहाणि भवति नियमेन ॥९६।। शीतलजिनस्य नवतिर्भवत्यशीतिश्च सप्ततिः षष्ठिरिति । पञ्चाशच्च क्रमेणोत्सेधो जिनवराणांतु ॥१७॥ अष्टसु च पञ्चहानी नव रत्नय सप्त भवन्ति रत्नयः । तीर्थकराणां प्रमाणमेतत्संक्षेपतो भणितम् ॥९८॥ कुलकराणां तीर्थकराणां चायूंषि - पल्यस्याष्टमो भागस्तस्यापि च भवेद्यो दशमभागः । तं कुलकरस्यायुः प्रथमस्य जिनैः परिकथितम् ॥९९|| एवं दशमो दशमो भागोऽपसरत्यायुःस्कन्धस्य । शेषाणां कुलकराणां नाभेश्च पूर्वकोट्यः ।।१००।। चतुरशीतिः शतसहस्राः पूर्वाणांमायुस्तु ऋषभस्य । द्वासप्ततिश्चाजितस्य षण्णां पुनर्दश च परिहाणिः ॥१०१॥ द्वयेकं लक्षं क्रमेण द्वयो जिनयोः पूर्वायुः । चतुरशीति सप्ततिः षष्ठीत्रिंशच्च दशैकम् ॥१०२।। एते भवन्ति लक्षाणि वर्षाणां जिनवराणां षण्णामपि । पञ्चनवतिः सहस्राश्चतुरशीतिश्च ज्ञातव्याः ॥१०३।।
पउम. भा-२/४
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org