________________
२१४
पउमचरियं अञ्जणगिरिसरिसनिभो, हवइ य मुणिसुव्वओ तियसनाहो । बरहिणकण्ठावयवो, नेमिजिणो जायवाणन्दो ॥५६॥ निद्धन्तकणयवण्णा, सेसा तित्थंकरा समक्खाया। मल्ली अखिनेमी, पासो वीरो य वसुपुज्जो ॥५७॥ एए कुमारसीहा, गेहाओ निग्गया जिणवरिन्दा । सेसा वि हु रायाणो, पुहई भोत्तूण निक्खन्ता ॥५८॥ एए जिणिन्दचन्दा, सुर-नरमहिय-ऽच्चिया निययकालं । पत्ता महाभिसेयं, जम्मणसमए गिरिन्दम्मि ॥५९॥ संपत्ता कल्लाणं, परमपयं सासयं सिवं ठाणं । तिहुयणमङ्गलनिलया, देन्तु गई जिणवरा सव्वे ॥६०॥ आउपमाणं तह अन्तरं च तित्थयर-चक्कवट्टीणं । जो जस्स हवइ तित्थे, बलदेवो चक्कवट्टी वा ॥१॥ तुज्झ पसाएण अहं, एयं इच्छामि जाणिउं भयवं! । साहसु फुड-वियडत्थं, जह वत्तं कालसमयम्मि ॥६२॥ एवं च भणियमेत्ते, मगहनरिन्देण गोयमो ताहे । जलहरगम्भीरसरो, कहेइ सव्वं निरवसेसं ॥६३॥ जो वित्थरेण अत्थो, संखाए अवट्ठिओ अहमहन्तो । सो बुहयणेण एत्तो, गहिओ-संखेवओ सव्वो ॥६४॥ पल्योपमसागरोपमोत्सर्पिण्यादिकालस्वरूपम् - जंजोयणवित्थिण्णं, ओगाढं जोयणं तु वालस्स । एगदिणजायगस्स उ, भरियं वालग्गकोडीणं ॥६५॥ वाससए वाससए, एक्कक्के अवहियम्मि जो कालो । कालेण तेण एवं, हवइ य पलिओवमं एक्कं ॥६६॥ दस कोडाकोडीओ, पल्लाणं सागरं हवइ एक्कं । दसकोडाकोडीओ, उदहीणऽवसप्पिणी हवइ ॥६७॥ अञ्जनगिरिसदृशनिभो भवति च मुनिसुव्रतस्त्रिदशनाथः । बहिणकण्डावयवो नेमिजिनो यादवानन्दः ॥५६।। निर्मातकनकवर्णाः शेषास्तिर्थकराः समाख्याताः । मल्ल्यरिष्टनेमिः पाश्र्वो वीरश्च वासुपूज्यः ॥५७॥ एते कुमारसिंहा गृहान्निर्गता जिनवरेन्द्राः । शेषा अपि हु राजानः पृथिवीं भुक्त्वा निष्कान्ताः ॥५८॥ एते जिनेन्द्रचन्द्राः सुर-नरमहिताऽऽचिंता नित्यकालम् । प्राप्ता महाभिषेकं जन्मसमये गिरीन्द्रे ॥५९॥ संप्राप्ताः कल्याणं परमपदं शाश्वतं शिवं स्थानम् । त्रिभुवनमङ्गलनिलया ददतु गति जिनवराः सर्वे ॥६०॥ आयुः प्रमाणं तथाऽन्तरं च तीर्थकर-चक्रवर्तीनाम् । यो यस्य भवति तीर्थे बलदेवश्चक्रवर्ती वा ॥६१॥ तव प्रासादेनाहमेतदिच्छामि ज्ञातुं भगवन् ! । कथयस्फुटविकटार्थं यथावृत्तं कालसमये ॥६२।। एवं च भणितमात्रे मगधनरेन्द्रेण गौतमस्तदा । जलधरगम्भीरस्वरः कथयति सर्वं निरवशेषम् ॥६३।। यो विस्तरेणार्थः संख्ययावस्थितोऽतिमहान् । स बुधजनेनेतो गृहीतः संक्षेपतः सर्वः ॥६४॥ पल्योपमसागरोपमोत्सर्पिण्यादि कालस्वरूपम् - यद्योजनविस्तीर्णमवगाढं योजनं तु बालस्य । एकदिनजातकस्य तु भृतं बालाग्रकोटीनाम् ॥६५॥ वर्षशते वर्षशते एकैके ऽवहिते यः कालः । कालेन तेनैवं भवति च पल्योपममेकम् ॥६६॥ दश कोटाकोट्यः पल्यानां सागरं भवत्येकम् । दशकोटाकोट्य उदधीनामवसर्पिणी भवति ॥६७।।
१. जिणवरचंदा-प्रत्य० । २. गई-प्रत्य० ।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org