________________
जडागीपक्खिउवक्खाणं-४१/१२-३९
३५७ चलणवडिओ नरिन्दो, तं खामेऊण निययनयरत्थो । तत्तो पभूयभत्तिं, कुणइ अईवं मुणिवराणं ॥२६॥ तत्थेव परिव्वाओ, दट्टणं नरवई समणभत्तं । चिन्तेइ पावहियओ, एयाण वहं करावेमि ॥२७॥ चइऊण निययजीयं, परदुक्खुप्पायणे कयमईओ । निग्गन्थरूवधारी, जाओ च्चिय विडपरिव्वाओ ॥२८॥ अन्तेउरं पविट्ठो, समयं देवीए कयसमुल्लावो । दिट्ठो य नरवईणं, भणिओ य इमो अचारित्तो ॥२९॥ तस्सावराहजणिए, आणत्ता किंकरा नरिन्देणं । पीलेह सव्वसमणे, जन्तेसु य मा चिरावेह ॥३०॥ ज़मदूयसच्छतेहिं, पुरिसेहिं सामियस्स वयणेणं । जन्तेहि सव्वसमणा, उच्छू इव पीसिया सिग्धं ॥३१॥ एक्को तत्थ मुणिवरो, गन्तूणं बाहिरं पडिनियत्तो । पत्तो य निययठाणं, वारिज्जन्तो वि लोएणं ॥३२॥ सो तत्थ पेच्छइ मुणी, जन्तापीलियतणू विवण्णे य । सहसा रोसमुवगओ, हुंकारसमं मुयइ अग्गि ॥३३॥ नयरंजण-धणपुण्णं, देसो उज्जाण-गिरिवरसमग्गो । समणेण तक्खणं चिय, सव्वो कोवग्गिणा दड्डो ॥३४॥ जेण पुरा आसि इहं, देसे नामेण दण्डगो राया। तेणं चिय पुहइयले, अह भण्णइ दण्डगारण्णं ॥३५॥ काले समइक्वन्ते, अइबहवे पायवा समुप्पन्ना । सत्ता य अणेगविहा, गय-सूयर-सीहमाईया ॥३६॥ सो दण्डगोऽतिपावो, संसारे हिण्डिऊण चिरकालं । गिद्धो य समुष्पन्नो, एसो रण्णे धिई कुणइ ॥३७॥ भणिओ य साहवेणं, पक्खी ! मा कुणसु पावयं कम्मं । मा पुणरवि संसारे, हिण्डिहिसि अणन्तयं कालं ॥३८॥ तस्स परिबोहणत्थं, सुगुत्तिनामो कहेइ मुणिवसभो । निययं सुहमसुहफलं, जं दिटुंजं च अणुभूयं ॥३९॥
चरणपतितो नरेन्द्रस्तं क्षमित्वा निजनगरस्थः । ततः प्रभूतभक्तिं करोत्यतीवं मुनिवराणाम् ॥२६॥ तत्रैव परिव्राजको दृष्टवा नरपतिं श्रमणभक्तम् । चिन्तयति पापहृदय एतेषां वधं कारयामि ॥२७॥ त्यक्त्वा निजजीवं परदुःखोत्पादने कृतमितः । निग्रन्थरुपधारी जात एव विट्परिव्राट् ॥२८॥
अन्तःपुरं प्रविष्टः समकं देव्या कृत समुल्लाप: । दृष्टश्च नरपतिना भणितश्चायमचारित्रः ॥२९॥ तस्यापराधजनित आज्ञाप्ताः किंकरा नरेन्द्रेण । पीडयत सर्वश्रमणान्यन्त्रेषु च मा चिरायत ॥३०॥ यमदूतसदृशैः पुरुषैः स्वामिनो वचनेन । यन्त्रैः सर्वश्रमणां इक्षुरिव पीडिता:शीघ्रम् ॥३१॥ एकस्तत्र मुनिवरो गत्वा बहिः प्रतिनिवृत्तः । प्राप्तश्च निजस्थानं वार्यमाणोऽपि लोकेन ॥३२॥ स तत्र पश्यति मुनीन् यंत्रापीडिततनूविपन्नांश्च । सहसा रोषमुपागतो हुंकारसमं मुञ्चत्यग्निम् ॥३३॥ नगरं जन-धान्यपूर्ण देश उद्यानगिरिवरसमग्रः । श्रमणेन तत्क्षणमेव सर्वः कोपाग्निना दग्धः ॥३४॥ येन पुराऽऽसीदिह देशे नाम्ना दण्डको राजा । तेनैव पृथिवीतले अथ भण्यते दण्डकारण्यम् ॥३५॥ काले समतिक्रान्तेऽतिबहवः पादपाः समुत्पन्नाः । सत्त्वाश्चानेकविधा गज-शुकर-सिंहादयः ॥३६।। स दण्डकोऽतिपापः संसारे हिण्डित्वा चिरकालम् । गृद्धश्च समुत्पन्न एषोऽरण्ये धृतिं करोति ॥३७॥ भणितश्च साधुना पक्षिन् ! मा कुरु पापकर्म । मा पुनरपि संसारे हिण्डिष्यसेडनन्तकं कालम् ॥३८॥ तस्य प्रतिबोधनार्थं सुगुप्तिनामा कथयति मुनिवृषभः । निजं शुभाशुभफलं यदृष्टं यच्चानुभूतम् ॥३९॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org