________________
रक्खसर्वसाहियारो-५/२१७-२४२ उट्ठियमेत्तो सि तुमं, तं सदं सुणिय हट्ठतुट्ठमणो । अह घोसिउं पयत्तो, जिणस्स थुइमङ्गलविहाणं ॥२३०॥ कालं काऊण तओ, जक्खो जाओ महिड्डिसंपन्नो । अवरविदेहे पेच्छइ, कञ्चणनयरे मुणिवरस्स ॥२३१॥ उवसगं कीरन्तं, वारेऊण य रिऊ ससत्तीए । रक्खइ मुणिवरदेहं, जक्खो पुण्णं समज्जेइ ॥२३२॥ तत्तो चुओ समाणो, तडियङ्गयखेयरस्स वेयड्ढे । सिरिप्पभदेवीतणओ, जाओ उइओ वरकुमारो ॥२३३॥ तो वन्दणाए जन्तं, अह चारणविक्कम पलोएउं । विज्जाहराहिराया, कुणइ नियाणं तओ मूढो ॥२३४॥ काऊण तवमुयारं, ईसाणे सुरवरो त्थ होऊणं । घणवाहणस्स पुत्तो, जाओ सि तुमं महारक्खो ॥२३५॥ सुरभोगेसुन तित्ती, जो सि तुमं न य गओ सुचिरकालं । कह परितुट्ठो होहिसि, दियहाणं सोलसद्धेणं ? ॥२३६॥ सोऊण वयणमेयं, गओ विसायं तओ महारक्खो। आसन्नमरणभावो, भणइ नरिन्दो इमं वयणं ॥२३७॥ विसयविसमोहिएणं, महिलानेहाणुरागरत्तेणं । कालो च्चिय न य नाओ, केत्तियमेत्तो वि वोलीणो ॥२३८॥ न य गेहम्मि पलित्ते, कूवो खण्णइ सुतूरमाणेहिं । धाहाविए ण दम्मइ, आसो च्चिय तक्खणं चेव ॥२३९॥ अभिसिञ्चिऊण रज्जे, पुत्तं चिय देवरक्खसं राया। तह भाणुरक्खसं पि य, जुवरज्जे ठविय निक्खन्तो ॥२४०॥ वोसिरियसव्वसङ्गो, चइऊणं चउविहं च आहारं । आराहणाए कालं, काऊण सुरुत्तमो जाओ ॥२४१॥ अह किन्नरगीयपुरे, सिरिधरविज्जाहरस्स वरदुहिया । रइवेगनामधेया, सा महिला देवरक्खस्स ॥२४२॥
उत्थितमात्रोऽसि त्वं तं शब्दं श्रुत्वा हृष्टतुष्टमनाः । अथ धोषयितुं प्रवृत्तो जिनस्य स्तुतिमङ्गलविधानम् ।।२३०॥ कालं कृत्वा ततो यक्षो जातो महद्धिसंपन्नः । अपरविदेहे पश्यति कञ्चननगरे मुनिवरस्य ॥२३१॥ उपसर्गं कुर्वन्तं वारयित्वा च रिपुं स्वशक्त्या । रक्षति मुनिवरदेहं यक्ष:पुण्यं समर्जयति ॥२३२।। ततश्च्युतः संस्तडिताङ्गदखेचरस्य वैताढ्ये । श्रीप्रभादेवीतनयो जात उदितो वरकुमार ॥२३३।। ततो वन्दनाय यान्तमथ चारणविक्रमं प्रलोक्य । विद्याधराधिराजा करोति निदानं ततो मूढः ॥२३४॥ कृत्वा तप उदारमीशाने सुरवरोऽत्र भूत्वा । घनवाहनस्य पुत्रो जातोऽसि त्वं महारक्षाः ॥२३५।। सुरभोगेषु न तृप्ति योऽसि त्वं न च गतः सुचिरकालम् । कथं परितुष्टो भविष्यसि दिवसै र्षोडशाधैः ॥२३६॥ श्रुत्वा वचनमेतद्गतो विषादं ततो महारक्षाः । आसन्नमरणभावो भणति नरेन्द्र इदं वचनम् ॥२३७|| विषयविषमोहितेन महिलास्नेहानुरागरक्तेन । काल एव न ज्ञातः कतिचिन्मात्रोऽपि गच्छन् ।।२३८॥ न च गृहे प्रदिप्ते कुप:खन्यते सुत्वरमाणैः । धावन्नदम्यते ऽश्वश्चैव तत्क्षणमेव ॥२३९॥ अभिषिञ्च्य राज्ये पुत्रमेव देवराक्षसं राजा । तथा भानुराक्षसमपि च युवराज्य स्थाप्य निष्क्रान्तः ॥२४०।। व्युत्सृष्ट सर्वसङ्गस्त्यक्त्वा चतुर्विधं चाहारम् । आराधनया कालं कृत्वा सुरोत्तमो जातः ।।२४१॥ अथ किन्नरगीतपुरे श्रीधरविद्याधरस्य वरदुहिता । रतिवेगानामधेया सा महिला देवराक्षसस्य ॥२४२॥
१. अहवामरविक्कम-मु० । २. खन्यते सत्वरमाणैः । ३. पूत्कृते ।
Jain Education Interational
For Personal & Private Use Only
www.janeibrary.org