________________
५२
पउमचरियं एत्थं तु अणाहाणं, सत्ताणं नाह ! कारणेण विणा । उवयारपरो सि तुमं, किण्ण महच्छेरयं एयं ? ॥१२१॥ नाह ! तुमं बम्भाणो, तिलोयणो संकरो सयंबुद्धो । नारायणो अणन्तो, तिलोयपुज्जारिहो अरुहो ॥१२२॥ भणिओ रक्खसवइणा, भीमेणं मेहवाहणो ताहे । साहु कयं ते सुपुरिस! जं सि जिणं आगओ सरणं ॥१२३॥ तो सुणसु मज्झ वयणं भय-सोगविणासणं हियकरं च । पच्छा य होइ पच्छं, कालम्मि य निव्वुई कुणइ ॥१२४॥ अत्थेत्थ तुज्झ सत्तू, वेयड्डे खेयरा बलसमिद्धा । तेहि समं चिय कालं, कह नेहिसि सुयण ! वीसत्थो ? ॥१२५॥ लङ्कापुरीनिसुणेसु सायरवरे, विहुम-मणि-रयणकिरणपज्जलिए । काणणवणेहि रम्मो, रक्खसदीवो त्ति नामेणं ॥१२६॥ सत्तेव जोयणसया, वित्थिण्णो सव्वओ समन्तेणं । तस्स वि य मज्झदेसे, अत्थि तिकूडो त्ति वरसेलो ॥१२७॥ नव जोयणाणि तुङ्गो, पन्नासं सव्वओ य वित्थिण्णो । सिहरं तस्स विरायइ, उब्भासेन्तं दस दिसाओ ॥१२८॥ सिहरस्स तस्स हेतु, जम्बूणयकणगचित्तपयारा । लङ्कापुरि त्ति नामं, नयरी सुरसंपयसमिद्धा ॥१२९॥ बन्धवजणेण समयं, सिग्धं गन्तूण तत्थ वत्थो । भय-सोगविप्पमुक्को, अभिणन्दन्तो सया वससु॥१३०॥ एवं भणिऊण तेणं, रक्खसवइणा जलन्तमणिकिरणो। विज्जाहि समं दिनो, हारो देवेहि परिगहिओ ॥१३१॥ पायालंकारपुरं, धरणियलन्तरगयं च से दिन्नं । छज्जोयणमवगाढं, वित्थिण्णं बारसऽद्धद्धं ॥१३२॥
अत्र त्वनाथानां सत्वानां नाथ ! कारणेन विना । उपकारपरोऽसि त्वं किं न महाश्वर्यमेतत् ॥१२१॥ नाथ ! त्वं ब्रह्मा त्रिलोचनः शंकर: स्वयंबुद्धः । नारायणोऽनन्तस्त्रिलोकपूजा) ऽर्हः ॥१२२।। भणितो राक्षसपतिना भीमेन मेघवाहनस्तदा । साधूकृतं त्वया सत्पुरुष ! यदसि जिनमागतः शरणम् ।।२२३॥ तत:श्रण मम वचनं भयशोकविनाशनं हितकरञ्च । पश्चाद्भवति पथ्यं काले च निर्वत्तिं करोति ॥२२४|| अस्त्यत्र तव शत्रवो वैताढ्ये खेचरा बलसमृद्धाः । तैः सममेव कालं कथं नयसि सुजन ! विश्ववस्तः ॥१२५॥ लङ्कापुरी - निःश्रुणु सागरवरे विद्रुम-मणि-रत्नकिरणप्रज्वलिते । काननवनै रम्यो राक्षसद्वीप इति नाम्ना ॥१२६॥ सप्तैव योजनशतं विस्तीर्णः सर्वतः समन्ततः । तस्यापि मध्यदेशे अस्ति त्रिकूट इति वरशैलः ॥१२७॥ नवयोजनानि तुङ्गः पञ्चाशत्सर्वतश्च विस्तीर्णः । शिखरं तस्य विराजत्युद्भाषमाणं दश दिशः ॥१२८॥ शिखरस्य तस्य तले जाम्बूनदकनकचित्रप्राकारा । लङ्कापुरी इति नाम नगरी सुर संपत्समृद्धा ॥१२९॥ बन्धुजनेन समं शीघ्रं गत्वा तत्र विश्वस्थः । भयशोकविप्रमुक्तोऽभिनन्दन् सदा वस ॥१३०॥ एवं भणित्वा तेन राक्षसपत्या ज्वलन्मणिकिरणः । विद्याभिस्समं दत्तो हारो देवैः परिगृहीतः ॥१३१॥ पाताललङ्कापुरं धरतितलान्तर्गतं च तस्मै दत्तम् । षड्योजनमवगाढं विस्तीर्णं द्वाद्वशार्धाद्धम् ॥१३२॥
१. अरुहा-मु० । २. पथ्यम् । ३. षट्षड्योजनविस्तीर्णा-ऽऽयामम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org