________________
पउमचरियं सिग्धं चिय तेण कओ, दोण्ह वि भेओ सुसत्थकुसलेणं । गोवालएण समयं, काऊणं कूडमन्तणयं ॥१६॥ गोधेणु तेण गहिया, नायं इयरेण जुज्झमावन्नं । पहओ आवलिनामो, मओ य मेच्छो समुप्पन्नो ॥१७॥ ससि मुल्लत्थं च तया, विक्केउणं जहाणुसारेणं । अविभिन्नमुहच्छाओ, लीलाए समागओ गेहं ॥१८॥ अह अन्नया कयाई, गच्छन्तो तामलित्तिनयरं सो । ससिओ मेच्छेण हओ, मओ य वसहो समुप्पन्नो ॥१९॥ तत्तो वि पावगुरुणा, वसहो मेच्छेण मारिउं खद्धो । उप्पन्नो मज्जारो, मेच्छो वि हु मूसओ जाओ ॥१०॥ अन्नोन्नमारणं ते, काऊणं नरय-तिरियजोणीसु । संभमदेवस्स तओ, दोण्णि वि दासा समुप्पन्ना ॥१०१॥ दासा सहोयरा ते, जाया नामेण कूड-कावडिया । जिणहरनिओगकरणे, ते य निउत्ता उ इब्भेणं ॥१०२॥ कालं काऊण तओ, दोण्णि वि भूयाहिवा समुप्पन्ना । पढमो रूवाणन्दो, सुरूवनामो भवे बीओ ॥१०३॥ ससिओ चुओ समाणो, कुलंधरो रायवलि समुप्पन्नो । अवरो त्थ पुस्सभूई, तत्थेव पुरोहिओ जाओ ॥१०४॥ मित्ता होऊण तओ, पीई छेत्तूण सइरिणीए कए । अह पुस्सभूइ एत्तो, इच्छइ य कुलंधरं हन्तुं ॥१०५॥ तरुमूलगयस्स तहा, धम्मं सोऊण साहुपासम्मि । नरवइपरिक्खिओ सो, उवसन्तो पुण्णजोएण ॥१०६॥ दट्टण पुस्सभूई, विभवं धम्मस्स गहियवय-नियमो । कालं काऊण तओ, सणंकुमारे समुप्पन्नो ॥१०७॥ काऊण जिणवरतवं, तत्थेव कुलंधरो वि आयाओ । ते दो वि चुयसमाणा, धायइसण्डे समुप्पन्ना ॥१०८॥
शीघ्रमेव तेन कृतो द्वयोरपि भेदः सुशास्त्रकुशलेन । गोपालेन समं कृत्वा कूटमंत्रणाम् ॥९६।। गोधेनुस्तेन गृहीता ज्ञातमितरेण युद्धमापन्नम् । प्रहत आवलिनामा मृतश्च म्लेच्छः समुत्पन्नः ॥९७|| शशी मूल्यार्थं च तदा विक्रीय यथानुसारेण । अविभिन्नमुखच्छायो लीलया समागतो गृहम् ॥९८॥ अथान्यदा कदाचिद्गच्छंस्तामलिप्तिनगरं स । शशी म्लेच्छेन हतो मृतश्च वृषभः समुत्पन्नः ॥१९॥ ततोऽपि पापगुरुणा वृषभो म्लेच्छेन मारयित्वा भक्षितः । उत्पन्न मार्जारो म्लेच्छोऽपि हु मूषको जातः ॥१००॥ अन्योन्य मारणं तौ कृत्वा नरक-तिर्यग्योनिषु । संभमदेवस्य ततो द्वावपि दासौ समुत्पन्नौ ॥१०१॥ दासौः सहोदरौ तौ जातौ नामा कूट-कार्पटिकौ । जिनगृह नियोगकरणे तौ च नियुक्तौ त्विभ्येन ॥१०२॥ कालं कृत्वा ततो द्वावपि भूताधिपौ समुत्पन्नौ । प्रथमो रुपानन्दः सुरुपनामा भवेद्वितीयः ॥१०३|| शशी च्युतः सन् कुलंधरो राजवल्यां समुत्पन्नः । अवरोऽत्र पुष्यभूतिस्तत्रैव पुरोहितो जातः ॥१०४।। मित्रौ भूत्वा ततः प्रीतिं छित्वा स्वैरिण्या कृते । अथ पुष्यभूतिरित इच्छति च कुलंधरं हन्तुम् ॥१०५।। तरुमूलगतस्य तथा धर्मं श्रुत्वा साधुपाā । नरपतिपरीक्षितः स उपशान्तः पुण्ययोगेन ॥१०६॥ " दृष्टवा पुष्यभूति विभवं धर्मस्य गृहीतव्रत-नियमः । कालं कृत्वा ततः सनत्कुमारे समुत्पन्नः ॥१०७|| कृत्वा जिनवरतपस्तत्रैव कुलंधरोऽप्यायातः । तौ द्वावपि च्युतौ सन्तौ धातकीखण्डे समुत्पन्नौ ॥१०८||
१-२. विस्सभूई-प्रत्य० । ३. सो सामन्तो पुण्ण-मु० । ४. विस्सभूई-प्रत्य० ।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org