________________
४६
अजितजिनचरितम् -
एवं ते परिकहिओ, वंसो विज्जाहराण संखेवं । एत्तो सुणसु नराहिव, बीयजिणिन्दस्स उप्पत्ती ॥४८॥ उसभजिणजम्मसमए, जे भावा आसि सुहयरा लोए । ओसरिऊण पवत्ता, आउ-बलुस्सेह-तव-नियमा ॥४९॥ एवं परंपराए, समइक्कन्तेसु पुहइपालेसु । साएयपुरवरीए, धरणिधरो नरवरो जाओ ॥५०॥ तस्स यं गुणाणुरूवो, पुत्तो तियसंजओ समुप्पन्नो । तस्स वि य इन्दलेहा भज्जा पुत्तो य जियसत्तू ॥५१॥ पोयणपुरम्म राया, आणन्दो तस्स कमलमाल ति । महिला रूवपडागा, विजया य सुया वरकुमारी ॥५२॥ परिणीया गुणपुण्णा, जियसत्तुनराहिवेण कयपुण्णा । तियसंजओ वि सिद्धि, कइलासगिरिम्मि संपत्तो ॥ ५३ ॥ अह अन्नया कयाई, जाओ तित्थंकरो अजियसामी । देवेहिं तस्स सहसा, अहिसेयाई कयं सव्वं ॥५४॥ रज्जं काऊण तओ, उज्जाणे जुवइरिमिओ दहुं । पङ्कयवणं मिलाणं, वेग्गमणो विचिन्तेइ ॥५५॥ जह एयं पउमसरं, मयरन्दुद्दामकुसुमरिद्धिल्लं । होऊण पुणो निहणं, वच्चइ तह माणुसत्तं पि ॥५६॥ आपुच्छिऊण एत्तो, माया - पिइ - पुत्त-परियणं सव्वं । पुव्वविहाणेण जिणो, पव्वज्जमुवागओ धीरो ॥५७॥ दस य सहस्सा तह पत्थिवाण मोत्तूण रायरिद्धीओ । निग्गन्था पव्वइया, जिणेण समयं महासत्ता ॥५८॥ छट्ठोववासनियमे, साएयपुरम्मि बम्भदत्तेणं । दिन्नं फासुयदाणं, विहिणा बहुभेयसंजुत्तं ॥ ५९ ॥
पउमचरियं
अजितजिन चरित्रम् -
एवं तुभ्यं परिकथितो वंशो विद्याधराणां संक्षेपेन । इतः श्रुणु नराधिप ! द्वितीयजिनेन्द्रस्योत्पत्तिः ॥४८॥ ऋषभजिनजन्मसमये ये भावा आसन सुखतरा लोके । अवसर्प्य प्रवर्त्ता आयु- र्बलोत्सेध- तपो-नियमाः ॥४९॥ एवं परंपरया समतिक्रान्तेषु पृथिवीपालेषु । साकेतपुरवर्यां धरणिधरो नरवरो जातः ॥५७॥ तस्य यो गुणानुरूपः पुत्रस्त्रिदशंजयः समुत्पन्नः । तस्यापि चेन्द्रलेखा भार्या पुत्रश्च जितशत्रुः ॥५१॥ पोतनपूरे राजाऽऽनन्दस्तस्य कमलमालेति । महिला रुपपताका, विजया च सुता वरकुमारी ॥५२॥ परिणीता गुणपूर्णा जितशत्रुनराधिपेन कृतपुण्या । त्रिदशञ्जयोऽपि सिद्धि कैलाशगिरौ संप्राप्तः ॥५३॥ अथान्यदा कदाचिज्जातस्तीर्थकरोऽजितस्वामी । देवैस्तस्य सहसाऽभिषेकादि कृतं सर्वम् ॥५४॥ राज्यं कृत्वा तत उद्याने युवतिपरिवृतो दृष्टवा । पङ्कजवनं म्लानं वैराग्यमना विचिन्तयति ॥५५॥ यथेदं पद्मसरो मकरन्दोद्दामकुसुमद्धिमत् । भूत्वा पुनर्निधनं गच्छति तथा मानुष्यत्वमपि ॥५६॥ आपृच्छ्येतो मातृ-पितृ-पुत्र - परिजनं सर्वम् । पूर्वविधानेन जिनः प्रवज्यामुपागतो धीरः ॥५७॥ दश च सहस्राणि तथा पार्थिवास्त्यक्त्वा राजद्धः । निर्ग्रन्थाः प्रव्रजिता जिनेन समकं महासत्त्वाः ||५८।। षष्टोपवासनियमे साकेतपुरे ब्रह्मदत्तेन । दत्तं प्रासुकदानं विधिना बहुभेदसंयुक्तम् ॥५९॥
१. परिवृतः । २. सद्धिं महा-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org