________________
३०
पउमचरियं जे नीयकम्मनिरया, परपेसणकारया निययकालं । ते होन्ति सुद्दवग्गा, बहुभेया चेवलोगम्मि ॥११७॥ जेण य जुगं निविटुं, पुहईए सव्वसत्तसुहजणणं । तेण उ जगम्मिघुटुं, तं कालं कयजुगं नाम ॥११८॥ भज्जा सुमङ्गला जिण-वरस्स नन्दा तो भवे बीया । भरहाइकुमाराणं, पुत्तसयं तस्स उप्पन्नं ॥११९॥
दोण्णि य वरधूयाओ, जोव्वण-लायण्ण-कन्ति-कलियाओ।
बम्भी वि सुन्दरी वि य, जणम्मि विक्खायकित्तीओ ॥१२०॥ सामन्त-भड-पुरोहिय-सेणावइ-सेठ्ठि-भोइयाणं च । दावेइ रायनीई, लोगस्स वि लोगसंबन्धं ॥१२१॥ एव रायवरसिरिं, भुञ्जन्तस्स उ अइच्छिओ कालो । नीलं वासं दटुं, संवेगपरायणो जाओ ॥१२२॥ कट्ठे अहो ! विलम्बइ, लोओ परपेसणेसु आसत्तो । उम्मत्तओ व्व नच्चइ, कुणइ य बहुचेट्ठियसयाई ॥१२३॥ मणुयत्तणं असारं, विज्जुलयाचञ्चलं हवइ जीय । बहुरोग-सोगकिमिकुल-भायणभूयं हवइ देहं ॥१२४॥ दुक्खं सुहं ति मन्नइ, जीवो विसयामिसेसु अणुरत्तो । पुणरवि बहुं विनडिउं, न मुणइ आउं परिगलन्तं ॥१२५॥ एयं चिय विसयसुहं, असासयंउज्झिऊण निस्सङ्गो । सिद्धिसुहकारणत्थं, करेमि तव-संजमुज्जोयं ॥१२६॥ जाव य चिन्तेइ इमं, संसारोच्छेयकारणं उसभो । ताव य भिसंतमउडा, देवा लोगन्तिया पत्ता ॥१२७॥ काऊण सिरपणामं, भणन्ति साहु त्ति नाह ! पडिबुद्धो । वोच्छिन्नस्स सुबहुओ, कालो इह सिद्धिमग्गस्स ॥१२८॥ एए भमन्ति जीवा, पुणरुत्तं जम्मसायरे भीमे । जिणवयणपोयलग्गा, तरन्तु मा णे चिरावेहि ॥१२९॥
ये नीचकर्मनिरताः परप्रेषणकारकाः नित्यकालम् । ते भवन्ति शुद्रवर्गा बहुभेदा श्चैव लोके ॥११७|| येन च युगं निविष्ठं पृथ्व्यिां सर्वसत्त्वशुभजननम् । तेन तु जगति धृष्टं तत्कालं कृतयुगं नाम ॥११८॥ भार्या सुमङ्गला जिनवरस्य नंदा ततोऽभवद् द्वितीया । भरतादिकुमाराणां पुत्रशतं तस्योत्पन्नम् ॥११९।। द्वे च वरदुहिते यौवन-लावण्य-कान्ति-कलिते । बाह्यपि सुन्दर्यपि च जने विख्यातकीत्यौ ॥१२०।। सामन्तभटपुरोहित-सेनापति-श्रेष्ठि-भोजिकानां च । दर्शयति राजनीति लोकस्यापि लोकसम्बन्धम् ।।१२१।। एवं राजवरश्रीं भुञ्जतस्वतिक्रान्तः कालः । नीलं वासो दृष्ट्वा संवेगपरायणो जातः ॥१२२॥ कष्टमहो ! विडम्बयति लोकः परप्रेषणेष्वासक्तः । उन्मत इव नृत्यति, करोति च बहु चेष्टाशतानि ॥१२३॥ मनुष्यत्वमसारं विद्युल्लता चञ्चलं भवति जीवम् । बहुरोग-शोककृमिकुल-भाजनभूतं भवति देहम् ।।१२४|| दु:खं सुखमिति मन्यते जीवो विषयामिषेष्वनुरक्तः । पुनरपि बहुं विनर्त्य जानात्यायुः परिगलन्तम् ॥१२५।। एतच्चैव विषयसुखमशाश्वतमुज्झित्वा निस्संगः । सिद्धिसुखकारणार्थं करोमि तप:संयमोद्योतम् ॥१२६।। यावच्च चिन्तयतीदं संसारोच्छेदकारणं ऋषभः । तावच्च भासमानमुकुटा देवा लोकान्तिकाः प्राप्ताः ॥१२७।। कृत्वाशिरप्रणामं भणन्ति साध्विति नाथ ! प्रतिबुद्धः । व्युच्छिन्नस्य सुबहुकः काल इह सिद्धिमार्गस्य ॥१२८॥ एते भ्रमन्ति जीवाः पुनरुक्तं जन्मसागरे भीमे । जिनवचनपोतलग्नास्तरन्तु माऽस्मांश्चिरय ॥१२९।। १. दर्शयति।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org