________________
पउमचरियं
२८
नच्चन्ति य सविलासं, अमरवहूओ सभावहावत्थं । सललियपयनिक्खेवं, कडक्खदिट्ठीवियारिल्लं ॥ ९१ ॥ उवरिं च कुसुमवासं, मुञ्चन्ति सुरा विचित्तगन्धडुं । जह निम्मलं पि गयणं, खणेण रयधूसरं जायं ॥९२॥ तो सुरगणेहि तुरियं, कलसा खीरोयसायरजलाओ । भरिऊण य आणीया, अभिसेयत्थं जिणिन्दस्स ॥९३॥ घेत्तूण रयणकलसं, इन्दो अहिसिञ्चिउंसमाढत्तो । जयसद्दमुहलमुरव - थुङ्गमङ्गलकलयलारावं ॥९४॥ जम - वरुण-सोममाई, अन्ने वि महिड्डिया सुरवरिन्दा । पयया पसन्नचित्ता, जिणाभिसेगं पकुव्वन्ति ॥ ९५ ॥ इन्दाणीपमुहाओ, देवीओ सुरहिगन्धचुण्णेहिं । उव्वट्टन्ति सहरिसं, पल्लवसरिसग्गहत्थेहिं ॥९६॥ काऊणय अभिसे, विहिणा आभरणभूसणनिओगं । विरएड़ सुरवरिन्दो, जिणस्स असु परितुट्ठो ॥९७॥ चूडामणि से उवरिं, संताणयसेहरं सिरे रइयं । कण्णेसु कुण्डलाई, भुयासु माणिक्ककडयाइं ॥९८॥ कत्ति पिणद्धं, कडियडपट्टम्मि जिणवरिन्दस्स । दिव्वंसुयस्स उवरिं, उब्भासइ रयणपज्जलियं ॥९९॥ सव्वायरेण एयं, काऊणाऽऽभरणभूसियसरीरं । हरसियमणो सुरिन्दो, थोऊण जिणं समाढत्तो ॥ १००॥ जय मोहतमदिवायर ! जय सयलमियङ्क ! भवियकुमुयाणं । जय भवसायरसोसण ! सिरिवच्छविहूसिय! जयाहि ॥ १०१ ॥
अन्ने वि सुरवरिन्दा, सब्भूयगुणेहि जिणवरं थोडं । काऊण य तिक्खुत्तं, जहागयं पडिगया सव्वे ॥१०२॥ हरिणगवेसी वि तओ, आणेत्तु जिणेसरं निययगेहं । ठविऊण माउअगेहे, सुरालयं सो वि संपत्तो ॥ १०३ ॥
नृत्यन्ति च सविलासममरवध्वः सभावहावस्थम् । सललितपदनिक्षेपं कटाक्षदृष्टिविकारवन्तम् ॥९१॥ उपरि च कुसुमवासं मुञ्चन्ति सुरा विचित्रगन्धाढ्यम् । यथा निर्मलमपि गगनं क्षणेन रजोधूसरं जातम् ॥९२॥ ततः सुरगणैस्त्वरितं कलशाः क्षीरोदधिजलेन । भृत्वा चानीता अभिषेकार्थं जिनेन्द्रस्य ॥९३॥ गृहीत्वा रत्नकलशमिन्द्रोऽभिषिक्तुंसमारब्धः । जयशब्दमुखरमुरवस्तुतिमङ्गलं कलकलारावम् ॥९४॥ यम-वरुण-सोमादयोऽन्येऽपि महद्धिकाः सुरवरेन्द्राः । प्रयताः प्रसन्नचित्ता जिनाभिषेकं प्रकुर्वन्ति ॥९५॥ इन्द्राणीप्रमुखा देव्यः सुरभिगन्ध चूर्णैः । उद्वर्तन्ति सहर्षं पल्लवसदृशाग्रहस्तैः ॥९६॥ कृत्वा चाभिषेकं विधिनाभरणभूषणनियोगम् । विरचयति सुरवरेन्द्रो जिनस्याङ्गेषु परितुष्टः ॥९७॥ चूडामणि तस्योपरि `संतानकशेखरं शिरसि रचितम् । कर्णयोः कुण्डलादि भुजयोर्माणिक्यकटके ॥९८॥ कटिसूत्रं पिनद्धं कटितटपट्टे जिनवरेन्द्रस्य । दिव्यांशुकस्योपर्युद्भासते रत्नप्रज्ज्वलितम् ॥९९॥ सर्वादरेणैतत्कृत्वाऽऽभरणभूषितशरीरम् । हर्षितमनाः सुरेन्द्रः स्तोतुं जिनं समारब्धः ॥१००॥
जय मोहतमदिवाकर ! जय सकलमृगांक ! भविक कुमुदानाम् जय भवसागरशोषण ! श्रीवत्सविभूषित ! जय ॥१०१॥ अन्येऽपि सुरवरेन्द्राः सद्भूतगुणैजिर्नवरं स्तुत्वा । कृत्वा च त्रिकृत्वो यथागतं प्रतिगताः सर्वे ॥१०२॥ हरिणैगमेष्यपि तत आनीय जिनेश्वरं निजकगृहे । स्थापयित्वा मात्रंके सुरालयं सोऽपि संप्राप्तः ॥१०३॥
१. जहागया - मु० । २. संतानक- कल्पवृक्षना फुलनी माला ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org