________________
१८०
वरसुहडजीयनासं, खग्गं गयकुम्भदारणसमत्थं । बहुदोसाण वि धीरा, महिलाण इमं न वाहेन्ति ॥७५॥ उत्तमकलसंभूओ, उत्तमचरिएहि उत्तमो सि तुमं । मा कुणसु पणइणिवहं, तम्हा कोवं परिच्चयसु ॥७६॥ महुरक्खरेहि एवं, उवसमिओ पहसिएण पवणगई । निग्गन्तूण घराओ, निययावासं समल्लीणो ॥७७॥ सयणम्मि सुहनिसण्णो, महिलावेरग्गमुवगओ भणइ । मा वीसम्भह निययं, विलयाणं अन्नहिययाणं ॥ ७८ ॥ मुक्खं चेव कुमित्तं, सत्तुं भिच्चत्तणं समल्लीणं । महिला य परायत्ता, लद्धूण कओ सुहं होइ ? ॥७९॥ एवं कमेण रयणी, वोलीणा आहयं विबुहतूरं । बन्दिजणेण सहरिसं, पाहाउयमङ्गलं घुटुं ॥८०॥
बुद्धेण भणिओ, मित्तो पवणंजएण तूरन्तो । दावेहि गमणसङ्खु, निययपुरं जेण वच्चामो ॥८१॥ दिन्नो य गमणसङ्ग्रो, मुहमारुयचवल- तुङ्गसद्दालो । सोऊण तं समत्थं, पडिबुद्धं साहणं तुरियं ॥८२॥ तावच्चिय दिवसयरो, उदिओ मिउकिरणमण्डलाडोवो । विहसन्तो वरकमले मउलावेन्तो उ कुमुयाई ॥८३॥ हय-गय-रहपरिहत्थो, चलिओ पवणंजओ सपुरहुत्तो । ऊसियसियायवत्तो, धयवडधुव्वन्तकयसोहो ॥८४॥ सोऊण तस्स गमणं, बाला चिन्तेइ अकयपुण्णा हं । अन्नावराहजणिए, चयइ ममं जेण हियइट्ठो ॥८५॥ नूणं मे अन्नभवे, पावं अइदारुणं समणुचिण्णं । दाऊण य अत्थनिही, नयणविणासो कओ पच्छा ॥८६॥ एयाणि य अन्नाणि य, जाव य सा अञ्जणा विचिन्तेइ । ताव अणुमग्गलग्गा, पवणस्स महिन्द- पल्हाया ॥८७॥ तुरिय-चवलेहि गन्तुं दिट्ठो पवणंजओ समालत्तो । भणिओ य किं अकज्जे, गमणारम्भो तुमे रइओ ? ॥८८॥ पल्हायनरवईणं, भणिओ मा पुत्त ! जाहि अकयत्थो । किं वा अकज्जरुट्ठो, लोए दावेहि लहुयत्तं ? ॥८९॥
वरसुभटजीवनाशं खड्गं गजकुम्भदारणसमर्थम् । बहुदोषानामपि धीरा महिलानामिदं न वाहयन्ति ॥७५॥ उत्तमकुलसंभूत उत्तमचरित्रैरुत्तमोऽसि त्वम् । मा कुरु प्रणयिणीवधं तस्मात्कोपं परित्यज ॥७६॥ मधुराक्षरैरेवमुपशामितः प्रहसितेन पवनगतिः । निर्गत्य गृहान्निजकावासं समालीनः ॥७७॥ शयने सुखनिषण्णो महिलावैराग्यमुपागतो भणति । मा विश्रम्भय नित्यं वनितानामन्यहृदयानाम् ॥७८॥ मूर्खमेव कुमित्रं शत्रुं भृत्यत्वं समालीनम् । महिला च परायत्ता लब्ध्वा कः सुखं भवति ? ॥७९॥ एवं क्रमेण रजनी व्यतिताऽऽहतं विबुधतूर्यम् । बन्दिजनेन सहर्षं प्राभातिकमङ्गलं घृष्टम् ॥८०॥ प्रतिबुद्धेन च भणितं मित्रं पवनञ्जयेन त्वरितम् । दापय गमनशङ्खं निजपुरं येन गच्छावः ॥ ८१ ॥ दत्तश्च गमनशङ्खो मुखमारुतचपलातुङ्गशब्दवान् । श्रुत्वा तं समस्तं प्रतिबुद्धं साधनं त्वरितम् ॥८२॥ तावदेव दिवसकर उदितो मृदुकिरणमण्डलाटोपः । विकसन् वरकमलानि मुकुलयंस्तु कुमुदानि ॥८३॥ हयगजरथपरिपूर्णश्चलितः पवनञ्जयः स्वपुराभिमुखः । उच्छ्रितश्वेतातपत्रो ध्वजपटधुन्वानकृतशोभः ॥८४॥ श्रुत्वा तस्य गमनं बाला चिन्तयत्यकृतपुण्याऽहम् । अन्यापराधजनिते त्यजति मां येन हृदयेष्टः ॥८५॥ नूनं मयान्यभवे पापमतिदारुणं समनुचीर्णम् । दत्वा चार्थनिधिं र्नयनविनाशः कृत पश्चात् ॥८६॥ एतानिचान्यानि च यावच्च साऽञ्जना विचिन्तयति । तावदनुमार्गलग्नौ पवनस्य महेन्द्र - प्रह्लादौ ॥८७॥ त्वरित-चपलैर्गत्वा दृष्टः पवनञ्जयः समालपितः । भणितश्च किमकार्ये गमनारम्भस्त्वया रचितः ? ॥८८॥ प्रह्लादनरपतिना भणितो मा पुत्र ! याहि अकृतार्थः । किं वाऽकार्यरुष्टो लोके दर्शयसि लघुत्वम् ॥८९॥
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org