________________
१३. इन्दनिव्वाणगमणाहियारो
तो इन्दस्स भडा, पुरओ काऊण तं सहस्सारं । पत्ता रावणभवणं, पडिहारनिवेइओ दिट्ठो ॥१॥ काऊण सिरपणामं, उवविट्ठो आसणे समासन्ने । तो भणइ सहस्सारो, दहवयणं आयरतरेणं ॥२॥ जो तुझ पुरिसयारो, निव्वडिओ विक्कमो पयावो य । मुञ्चसु न किंचि कज्जं, इमेण इन्देण रुद्धेणं ॥ ३ ॥ भइ ओ दहवयणो, जइ मह लङ्काए कज्जवकयारं । फेडेहि अपरितन्तो, दियहे दियहे निययकालं ॥४॥ संमज्जिवलित्ता, काऊण मही इमाए नयरीए । कुसुमेहि अच्चियव्वा, सुरहिसुगन्धेहि दिव्वेहिं ॥५ ॥ एयारिसे निओगे, अज्जपभूइं महं जइ करेहि । मुञ्चामि तओ इन्दं, कत्तो पुण अन्नभेदेणं ? ॥६॥
रावण भणिओ, सलोगपालो तओ सहस्सारो । इन्दस्स मोयणट्टे, अह इच्छइ सव्वमेयं तु ॥७॥ लङ्काहिवेण मुक्को, इन्दो वरदाण-माण- विभवेणं । सम्माणिऊण भणिओ, अज्जपभूइं महं भाया ॥८॥ भुञ्जसु वेयढगिरिं, रहनेउपरचक्कवालनयरत्थो । इन्दिय - मणाभिरामं, अणुहवसु सुहं जहिच्छाए ॥९॥ भणिऊण एवमेयं, सहस्सारो सुरवईण संजुत्तो । पत्तो सलोगपालो, रहनेउरचक्कवालपुरं ॥१०॥ निययभवणं पविट्ठो, सक्को विज्जाहरेहि थुव्वन्तो । सेसा वि लोगपाला, सपुराइँ गया सपरिवारा ॥११॥
१३. इन्द्रनिर्वाणगमनाधिकारः
इत इन्द्रस्य भटाः पुरतः कृत्वा तं सहस्रारम् । प्राप्ता रावणभवनं प्रतिहारनिवेदितो दृष्टः ॥ १ ॥ कृत्वा शिरः प्रणाममुपविष्ट आसने समासन्ने । तदा भणति सहस्रारो दशवदनमादरतरेण ॥२॥ यस्तव पुरुषकारो निर्वर्तितो विक्रमः प्रतापश्च । मुञ्च न किंचित्कार्यमनेनेन्द्रेण रुद्धेन ॥३॥ भणति ततो दशवदनो यदि मम लङ्काया कचवरम् । स्फेटयत्यपरितान्तो दिवसे दिवसे नित्यकालम् ॥४॥ संमर्जितोपलिप्ता कृत्वा महीमस्यां नगर्याम् । कुसुमैरचितव्या सुरभिसुगन्धै दिव्यैः ॥५॥ एतादृशान्नियोगानद्यप्रभृति मम यदि करिष्यति । मुञ्चामि तत इन्द्रं कुतः पुनरन्यभेदेन ? ॥६॥ यद्रावणेन भणितः सलोकपालस्ततः सहस्रारः । इन्द्रस्य मोचनार्थेऽथेच्छति सर्वमेतत्तु ॥७॥ लङ्काधिपेन मुक्त इन्द्र वरदान - मान - विभवेन । सन्मान्य भणितोऽद्यप्रभृतिर्मम भ्राता ॥८॥ भुङ्क्ष्व वैताढ्यगिरिं रथनूपूरचक्रवालनगरस्थ: । इन्द्रियमनोऽभिराममनुभवसुखं यथेच्छया ॥९॥ भणित्वेवमेतत्सहस्रारः सुरपतिना संयुक्तः । प्राप्तः सलोकपालो रथनूपूरचक्रवालपुरम् ॥१०॥ निजभवने प्रविष्टः शक्रो विद्याधरैः स्तुवन् । शेषा अपि लोकपालाः स्वपुराणि गताः सपरिवाराः ॥११॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org