________________
१२८
पउमचरियं लङ्काहिवेण सुणिउं, धरणो फणमणिीमऊहदिप्पन्तो । भणिओ किं न यलद्धं, जिणवन्दणभत्तिराएण? ॥१०॥ अहियय परितुट्टो, धरणिन्दो भणइ गिण्हसु पसत्था । सत्ती अमोहविजया, जा कुणइ वसे सुरगणा वि ॥१०१॥ अह रावणेण सत्ती, गहिया अहिउञ्जिऊं सिरपणामं । धरणो वि जिणवरिन्दं, थोऊण गओ निययठाणं ॥१०२॥ अट्ठावयसेलोवरि, मासं गमिऊण तत्थ दहवयणो । अणुचरिउं पच्छित्तं, वालिमुणिन्दं खमावेइ ॥१०३॥ जिणहरपयाहिणं सो, काऊण दसाणणो तिपरिवारं । पत्तो निययपुरवरं, थुव्वन्तो मङ्गलसएसु ॥१०४॥ झाणाणलेण कम्म, दहिऊण पुराकयं निरवसेसं । अक्खयमयलमणहरं, वाली सिवसासयं पत्तो ॥१०५॥
____ एवंविहं वालिविचेट्ठियं जे, दिणाणि सव्वाणि सुणेन्ति तुट्ठा । काऊण कम्मक्खयदुक्खमोक्खं, ते जन्ति ठाणं विमलं कमेणं ॥१०६॥ ॥ इय पउमचरिए वालिनिव्वाणगमणो नाम नवमो उद्देसो समत्तो ॥
लङ्काधिपेन श्रुत्वा धरण: फणामणिमयूखदीप्यमानः । भणितः किं न च लब्धं जिनवन्दनभक्तिरागेन ? ॥१००॥ अधिकतरं परितुष्टो धरणेन्द्रो भणति गृहाण प्रशस्ता । शक्तिरमोघविजया या करोति वशे सुरगणानपि ।।१०१॥ अथ रावणेन शक्ति गृहीताऽभियुज्य शिरः प्रणामम् । धरणोऽपि जिनवरेन्द्रं स्तुत्वा गतो निजस्थानम् ।।१०२।। अष्टापदशैलोपरिमासं गमयित्वा तत्र दशवदनः । अनुचर्य प्रायश्चित्तं वालिमुनीन्द्रं क्षामयति ॥१०३।। जिनगृहप्रदक्षिणां स कृत्वा दशाननस्त्रिवारम् । प्राप्तो निजकपुरवरं स्तुवन्मङ्गलशतैः ॥१०४।। ध्यानानलेन कर्म दग्ध्वा पुराकृतं निरवशेषम् । अक्षयमचलमनोहरं वाली शिवशाश्वतं प्राप्तः ॥१०५।।
एवंविधं वालिविचेष्टितं ये दिनानि सर्वाणि शृण्वन्ति तुष्टाः । कृत्वा कर्मक्षयदुःखमोक्षं ते यान्ति स्थानं विमलं क्रमेण ॥१०६।। ॥ इति पद्मचरित्रे वालिनिर्वाणगमनो नाम नवम उद्देशः समाप्तः ॥
१. मंगलसएहि-प्रत्य०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org