________________
११६
पउमचरियं विद्धंसिया य नरया, उच्छिन्ना नरयवालया तुरियं । गन्तुं कहेन्ति सव्वं, जमस्स तो दहमुहागमणं ॥२३७॥ सोऊण रावणं सो, समागयं निग्गओ जमो सिग्धं । रह-गय-तुरङ्गसहिओ, भडचडयरनिवहमज्झत्थो ॥२३८॥ पढमं चिय आवडिओ, आडोवो नाम जमभडो तुरियं । पत्तो अग्गिमखन्धं, बिहीसणो तस्स संगामे ॥२३९॥ मुञ्चइ आडोवभडो, आउहसत्थं बिहीसणस्सुवरिं । रयणासवस्स पुत्तो, सरेहि सव्वं निवारेड् ॥२४०॥ सुनिसियबाणेहि रणे, बलपरिमुक्केहि तेण आडोवो । अवसारिओ य दूरं, कुगओ विव मत्तहत्थीणं ॥२४१॥ दट्ठण पलयन्तं, आडोवं उठ्ठिओ जमो कुद्धो । चउरङ्गबलसमग्गो, रक्खससेन्नस्स आवडिओ ॥२४२॥ रुद्धो रहो रहेणं, आलग्गो गयवरो सह गएणं । तुरएण सह तुरङ्गो, पाइक्को सह पयत्थेणं ॥२४३॥ जाव य खणन्तरेक्वं, ताव य सुहडेहि सत्थपहरेहिं । गय-तुरएहिं भूमी, रुद्धा पवडन्त-पडिएहिं ॥२४४॥ एयारिसम्मि जुज्झे, वट्टन्ते सुहडजीयविच्छड्डे। अह पेल्लिऊण सेन्नं, दहमुहहुत्तो जमो पत्तो ॥२४५॥ दट्टण समासन्ने, एज्जन्तं जमभडं समावडिओ । रयणासवस्स पुत्तो, तेण समं जुज्झिउं पत्तो ॥२४६॥ तो जुज्झिऊण सुइरं, चडक्कसरिसोवमेहि पहरेहिं । विरहो कओ कयन्तो, सरवरघायाहओ रुट्ठो ॥२४७॥ मुच्छानिमीलियच्छो, घेत्तूण सएण परियणसमग्गो । नीओ इन्दसयासं, रहनेउरचक्कवालपुरं ॥२४८॥ पडिबुद्धो कयविणओ, भणइ सुरिन्दं पहू ! निसामेहि । जं तं किक्किन्धिपुरे, जमलीलाविलसियं रइयं ॥२४९॥ रूसह फुडं व तूसह, अहवा वि य जीवणं हरह सव्वं । अन्नं च कुणह दण्डं, न करेमि जमत्तणं अहयं ॥२५०॥
विद्वंसिताश्च नरका उच्छिन्ना नरकपालास्त्वरितम् । गत्वा कथयति सर्वं यमस्य तदा दशमुखागमनम् ।।२३७।। श्रुत्वा रावणं स समागतं निर्गतो यमः शीघ्रम् । रथ-गज-तुरङ्गसहितो भटसमूहनिवहमध्यस्थः ।।२३८।। प्रथममेवापतित आटोपो नाम यमभटस्त्वरितम् । प्राप्तोऽग्रिमस्कन्धं बिभीषणस्तस्य संग्रामे ॥२३९।। मुञ्चत्याटोपभट आयुधशस्त्रं बिभीषणस्योपरि । रत्नश्रवसः पुत्रः शरैः सर्वं निवारयति ॥२४०॥ सुनिशितबाणै रणे बलपरिमुक्तैस्तेनाटोपः । अपसारितश्च दूरं कुगज इव मत्तहस्तिना ॥२४१॥ दृष्ट्वा पलायन्तमाटोपमुत्थितो यमः कुद्धः । चतुरङ्गबलसमग्रो राक्षससैन्यस्यापतितः ॥२४२।। रुद्धो रथो रथेनालग्नो गजवर: सह गजेन । तुरगेण सह तुरङ्गः पादाति सह पदस्थेन ॥२४३॥ यावच्च क्षणान्तरैकं तावच्च सुभटैः शस्त्रप्रहारैः । गजतुरगैर्भूमी रुद्धा प्रपतत्पतितैः ॥२४४।। एतादृशे युद्धे वर्तमाने सुभटजीवनिवहे । अथ पीडयित्वा सैन्यं दशमुखाभिमुखो यमः प्राप्तः ॥२४५।। दृष्ट्वा समासन्ने आयान्तं यमभटं समापतितः । रत्नश्रवसः पुत्रस्तेन समकं योद्धं प्राप्तः ॥२४६॥ तदा युद्ध्वा सुचिरं चडक्कसदृशोपमैः प्रहरैः । विरहः कृतः कृतान्तः शरवरघाताहतो रुष्ठः ॥२४७।। मूर्छानिमिलिताक्षो गृहीत्वा स्वेन परिजनसमग्रः । नीत इन्द्र सकाशं रथनुपूरचक्रवालपूरम् ॥२४८॥ प्रतिबुद्धः कृतविनयो भणति सुरेन्द्रं प्रभो ! निशामय । यत्तत्किष्किधिपूरे यमलीलाविलसितं रचितम् ॥२४९॥ रोषः स्फुटं वा तोषोऽथवापि च जीवनं हर सर्वम् । अन्यत्कुरु दण्डं न करोमि यमत्वमहम् ॥२५०।।
Jain Education Interational
For Personal & Private Use Only
wwwjainelibrary.org