________________
११४
पउमचरियं रज्जं काऊण चिरं, भोत्तूण सुरयसंगमे भोए । पडिवन्नो जिणदिक्खं, मलरहिओ सिवसुहं पत्तो ॥२१०॥ भुवनालङ्कारहस्ती एयं हरिसेणकहं, सोऊण दसाणणो परमतुट्ठो । सिद्धाण नमोक्कारं, काऊण य पत्थिओ सहसा ॥२११॥ अवइण्णो दहवयणो, सिग्धं सम्मेयपव्वयनियम्बं । अह सुणइ गुरुगभीरं, सदं पसरन्तवित्थारं ॥२१२॥ परिपुच्छइ दहवयणो, सद्दो कस्सेस ? पस्सह ? कहिं वा? । सामियं ! गयस्स सद्दो, एसो भणियं पहत्थेणं ॥२१३॥ अह गयवरं पहत्थो, दावेइ दसाणणस्स रणम्मि । घणनिवहनीलनिद्धं, अञ्जणकुलसेलसच्छायं ॥२१४॥ सत्तुस्सेहं नवहत्थ आययं दस य परियरा पुण्णं । सुपइट्ठियसव्वङ्ग, महुपिङ्गललोयणं तुङ्गं ॥२१५॥ घण-पीण-वियडकुम्भं, दीहकरं पउमवण्णसमतालुं । सियदन्त पिङ्गलनखं, गण्डयलुब्भिन्नमयलेहं ॥२१६॥ दट्टण गयवरं सो, पुष्फविमाणाउ तुरियवेगेणं । अवइण्णो दहवयणो, तस्स समीवं समल्लीणो ॥२१७॥ काऊण सङ्घसदं, घोरं उत्तासणं वणयराणं । आयाड़ मत्तगयं ए ! एहि महं सवडहुत्तो ॥२१८॥ सोऊण सङ्घसई, दगुण दसाणणं समासन्ने । मणपवणतुरियवेग, संपत्तो अभिमुहो हत्थी ॥२१९॥ अह मुयइ उत्तरिज्जं, गयपुरओ सललियं धरणिपढे । तस्स परिहत्थदच्छो, दन्तच्छोहं कुणइ हत्थी ॥२२०॥ जाव य मही निसण्णो, दन्तग्गविदारियं कुणइ वत्थं । ताव रयणासवसुओ, करेहि कुम्भत्थलं हणइ ॥२२१॥
राज्यं कृत्वा चिरं भुक्त्वा सुरतसंगमे भोगान् । प्रतिपन्नो जिनदीक्षां मलरहितः शिवसुखं प्राप्तः ॥२१०॥ भुवनालङ्कारहस्ती - एतां हरिषेणकथां श्रुत्वा दशाननः परमतुष्टः । सिद्धेभ्यो नमस्कारं कृत्वा च प्रस्थितः सहसा ।।२११।। अवतीर्णो दशवदनो शीघ्रं सम्मेतपर्वतनितम्बम् । अथ श्रुणोति गुरुगम्भीरं शब्दं प्रसरद्विस्तारम् ॥२१२॥ परिपृच्छति दशवदनः शब्दःकस्यैष? पश्यथ ? कुतो वा? । स्वामिन् ! गजस्यशब्द एष भणितं प्रहस्तेन ॥२१३॥ अथ गजवरं प्रहस्तो दर्शयति दशाननस्यारण्ये । घननिवहनीलस्निग्धमञ्जनकुलशैलसच्छायम् ।।२१४।। सप्तोच्छेधं नवहस्तायतं दश च परिकरा पूर्णम् । सुप्रतिषठितसर्वाङ्गं मधुपिङ्गललोचनं तुङ्गम् ॥२१५।। धन-पीन-विकटकुम्भं दीर्घकरं पद्मवनसमतालुम् । श्वेतदन्तं पिङ्गलनखं गण्डतलोद्भिन्नमदरेखम् ॥२१६।। दृष्ट्वा गजवरं स पुष्पकविमानात्त्वरितवेगेन । अवतीर्णो दशवदनस्तस्य समीपं समालीनः ॥२१७।। कृत्वा शङ्खशब्दं घोरमुत्रासनं वनचराणाम् । आकारयति मन्तगजं ए ! एहि ममाभिमुखः ।।२१८।। श्रुत्वा शङ्खशब्दं दृष्ट्वा दशाननं समासन्ने । मनपवनत्वरितवेगः संप्राप्तोऽभिमुखो हस्ती ॥२१९।। अह मुञ्चत्युत्तरियं गजपुरतः सललितं धरणिपुष्टे । तस्य प्रतिक्रियादक्षो दन्तक्षोभं करोति हस्ती ॥२२०।। यावच्च महीं निषण्णो दन्ताग्रविदारितं करोति वस्त्रम् । तावद्रत्नश्रवःसुतः करैः कुम्भस्थलं हन्ति ।।२२१।।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org