________________
३४९
खत्राः
*
*
*
*
*
*
*
*
श्वेताम्बरीय-दिगम्बरीयसूत्रपाठभेदसूची सूचाङ्क त्रपाठः
सूत्रपाठ: श्वेताम्बराम्नायः
दिगम्बराम्नायः ७ जम्बूद्वीपलवणादयः शुभनामानो ७ जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ।
द्वीपसमुदाः। १० तत्र भरतहैमवतहरिविदेहरम्यकहरण्यवतै- १० भरतहैमवतहरिविदेहरम्पकहैरण्यवतैरावतवर्षाः रावतवर्षाः क्षेत्राणि ।
क्षेत्राणि । १२ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः । १३ मणिविचित्रपार्श उपरि मूले च तुल्यविस्ताराः । १४ पद्ममहापप्रतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका . हृदास्तेषामुपरि। १५ प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो हृदः । १६ दशयोजनावगाहः । १७ तन्मध्ये योजनं पुष्करम् । १८ तद्विगुणद्विगुणा हृदाः पुष्कराणि च । १९ तन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः
पल्योपमस्थितयः ससामानिकपरिषत्काः । २० गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतो
दानारीनरकान्तासुवर्णरूप्यकूलारक्तारक्तोदाः
सरितस्तन्मध्यगाः । २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः । . २२ शेषास्त्वपरगाः। २३ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्वादयो नद्यः । २४ भरतः षड्विंशतिपञ्चयोजनशतविस्तारः षट् चैकोन
विंशतिभागा योजनस्य ।। २५ तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः । २६ उत्तरा दक्षिणतुल्याः । २७ भरतैरावतयोवृद्धिहासौ षट्समयाभ्यामुत्सर्पव्यवसर्पि
णीभ्याम् । * . *
२८ ताभ्यामपरा भूमयोऽवस्थिताः । . १ तत्यार्थश्लोकवार्तिकेऽस्य चतुर्दशसूत्ररूपेण पृथग निर्देशः ।
*
*
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org