________________
३४६
तत्त्वार्थाधिगमसूत्रम् सूत्रपाठः
अधिकारः
दशमोऽध्यायः १० १ मोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाञ्च केवलम्
२९३ २ बन्धहेत्वभाव-निर्जराभ्याम्
२९४
कर्मपरिक्षये हेतू ३ कृत्स्नकर्मक्षयो मोक्षः
२९६
कस्मिन् गुणस्थाने कस्याः प्रकृतेः क्षयः ! २९७ ४ औपशमिकादिभव्यत्वाभावाच्चान्यत्र केवलसम्यक्त्व-ज्ञान-दर्शन-सिद्धत्वेभ्यः ५ तदनन्तरमूर्व गच्छत्या लोकान्तात्
मतान्तरम् .६ पूर्वप्रयोगाद् , असङ्गत्वाद , बन्धच्छेदात , तथागतिपरिणामाच्च तद्गतिः
मुक्तिगमने हेतवः
अलाबुनोऽवस्थाः ७ क्षेत्र-काल-गति-लिङ्ग-तीर्थ-चारित्र-प्रत्येक-बुद्धबोधित-ज्ञान-ऽवगाहना-ऽन्तर-सङ्ख्याऽल्पबहुत्वतः साप
३०४ सिद्धस्य १२ अनुयोगद्वाराणि संहरणस्य दैविध्यम्
३०६ मतान्तरम्. श्रमण्यादिसप्तानां संहरणाभाव: आचार्यस्य स्खलना प्रत्येकबुद्धबोधितस्य व्याख्यायाश्चातुर्विष्यम् ,, चतुर्विकल्पानां द्वयेऽन्तर्भावः ३१०. तीर्थकराणामवगाहना ।
३११ उपसंहारः
३१५
WWWW. ..
३०८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org