________________
३१
६ श्रीनाणकीयगच्छभूषणाः श्रीसिद्धसेनसूरयः सं० १४३३ । ७ श्रीसिद्धिसागरमूरिसन्तानीयाः श्रीसिद्धसेनसूरयः सं० १२९४ । ८ श्रीसरस्वतीनदीतटे सिद्धपुरपत्तने सिद्धचक्रमाहात्म्यप्रणेतारः श्रीसिद्धसेनसूरयः ।
एवमन्यान्यपुस्तकाधारेण संशोध्य पाठान्तरच्छायाटिप्पनादिना विशदीकृत्य शुद्धिपत्रेण च संकलय्य सम्पादितेऽसिन् मनोमोहके ग्रन्थे सततं समभ्यस्यन्तां तत्वार्थान्वेपिणछात्राः, साधन्तमवलोकयन्तामालोचकाः, तर्कयन्तां तार्किकाः, फलेग्रहितां नयतां मामकीनं परिश्रमम्, संशोधयन्तु सूचयन्तु च सदयाः सहृदया मतिमान्यप्रभवा दृष्टिदोषनिबद्धा वा स्खलना इति प्रार्थयमानः सततमध्ययनाध्यापनकार्यदक्षशेमुषीशेखरश्रमणादिभ्यः मदङ्गीकृतकार्यसर्वाङ्गतासाधकानि कष्टसाध्यानि सूत्रकारसम्प्रदायसमयादिविषयकानि साधनानि याचमानः श्वेताम्बरदिगम्बराम्नायसूत्रपाठभेदसूची-वर्णानुसारिसूत्रानुक्रमणिका-सूत्रकारसम्प्रदाय-तत्समयनिर्णय-श्रीसैद्धसेनीयटीकाऽन्तर्गतसाक्षीभूतपाठप्रदर्शककोष्ट. कादिसमन्वितं द्वितीयं विभागं यथामति संशोध्य धीधनकरकमले समर्पयिष्यामीति च निवेदयमानो विरमामि ।
मोहमयीनगर्या, भूलेश्वरवीभ्याम् . ) सुज्ञसेवासमुत्सुको आषाढकृष्णैकादश्यां
हीरालालः। १९८२तमे वैक्रमीयाब्दे.
१ श्रीमजिनविजयमुनिसम्पादिते प्राचीनलेखसंग्रहद्वितीयविभागे ५३०.५३१तमौ लेखा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org