________________
श्लोकानुक्रमणिका
श्लोकांश
१२२
२३५
२६६
९२
२४५ १८९
१७०
श्लोकसंख्या श्लोकांश श्लोकसंख्या
अव्युच्छिन्नैः सुखपरिकरः ८८ ११०
अशुभाच्छुभमायातः १००
अशेषमद्वैतमभोग्यअश्रोत्रीव तिरस्कृता असामवायिक मृत्योः
७९ अस्त्यात्मास्तमितादि- २४१
अस्थिस्थूलतुलाकलाप१५४ अहितविहितप्रीतिः
१९२ १३४ २५५
आ आकर्ष्याचारसूत्रं
१३ आकृष्योग्रतपोबलः २५७ आज्ञामार्गसमुद्भवआज्ञासम्यक्त्वमुक्तं आत्मन्नात्मविलोपनात्मआदावेव महाबलः आदौ तनोर्जननमत्र .
१९५ आमृष्टं सहज तव आयातोऽस्यतिदूरतो आयुः श्रीवपुरादिकं
३७ आराध्यो भगवान् जगत्त्रय- ११२ आशाखनिरगाधेय
१५७ आशाखनिरतीवाभूद
१५६ आशागतः प्रतिप्राणि ७० आशाहुताशनग्रस्त७६ आस्वाद्याद्य यदुज्झितं
अकिंचनोऽहमित्या स्स्व अजाकृपाणीयमनुअजातो नश्वरोऽमूर्तः अतिपरिचितेष्ववज्ञा अधिकः क्वचिदाश्लेषः अधीत्य सकलं श्रुतं अधो जिघृक्षवो यान्ति अध्यास्यापि तपोवनं अनादिचयसंवृद्धो अनिवृत्तेजगत्सवं अनेकान्तात्मार्थप्रसवअनेन सुचिरं पुरा अन्तर्वान्तं वदनविवरे अन्धादयं महानन्धो अपत्रपत पोऽग्निना अपरमरणे मत्वात्मीयाअपि रोगादिभिवृद्धैः अपि सुतपसामाशाअपिहितमहाघोरद्वारं अप्येतन्मृगयादिकं अभुक्त्वापि परित्यागात् अमी प्ररूढवैराग्याः अथिनो धनमप्राप्य अथिभ्यस्तृणवद्विचिन्त्य अवश्यं नश्वरैरेभिः अवि तस्थानो व्यप
११
C
.
१६०
१०२
. Wी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org