________________
अकारादि क्रमसे श्लोक-सूची
१५३ अकारादि क्रमसे श्लोक-सूची श्लोक चरण श्लोक/पृष्ठाङ्क | श्लोक चरण श्लोक/पृष्ठाङ्क अ
आत्मना यत्कृतं कर्म १३३-६८ अक्षाण्येव स्वकीयानि ७९-४२ आत्माधीनं तु यत्सौख्यं ३०१-१३९ अक्षाश्वान्निश्चलं धत्स्व ७८-४१ आत्मानं भावयेन्नित्यं ५-४ अग्निना तु प्रदग्धानां ९२-४९ आत्मानं विनयाभ्यासे २२७-१०९ अचिरेणैव कालेन १७७-८८ | आत्मानं स्नापयेत् नित्यं ३१४-१४५ अज्ञानावृत्तचित्तानां २५३-१२० आत्मानं सततं रक्षेत् १५-९ अज्ञानाद्यदि मोहात् १७६-८७ आत्माभिलाषरोगाणां ८३-४४ अज्ञानी क्षिपयेत्कर्म १८८-९३ आत्मायत्तं सुखं लोके ३०३-१४० अज्ञे हि बाधते दुःखं ३०६-१४८ आत्मा यस्य वशे नास्ति ३००-१३९ अतीतनापि कालेन ४६-२५ आत्मा वै सुमहत्तीर्थं ३११-१४४ अधुना तत्त्वया प्राप्तं १४-८|आपस्तु सम्पतन्तीषु १७१-८५ अधुना तां समासाद्य २९८-१३८ आपदो हि महाघोराः २७८-१३० अनादिकालजीवेन ४८-२६ आयुर्यस्यापि देवज्ञैः ६७३६ अनेकशस्त्वया प्राप्ता १४१-७२ | आर्त्तध्यानरतो मूढो
३-३ अब्रह्मचारिणो नित्यं १३९-७१ आर्तरौद्रपरित्यागाद् २२६-१०८ अयं तु कुलभद्रेण ३२५-१४९ अर्थो मूलमनर्थानाम् २३६-११३ | इन्द्रियप्रभवं सौख्यं
७७-४१ अल्पायुषा नरेणेह ६६-३५ इन्द्रियप्रसरं रुद्ध्वा
१३४-६९ असेवनमनङ्गस्य ११४-५९ | इन्द्रियाणां जये शूराः । २१४-१०३ असेवेच्छानिरोधस्तु ११६-६० इन्द्रियाणां यदा छन्दे ८०-४२ अहंकारो हि लोकानां २९४-१३६ इन्द्रियाणां शमे लाभं ८४-४४ अहो ते धिषणाहीना ९९-५२ इन्द्रियाणि प्रवृत्तानि ८१-४३ अहो ते सुखितां प्राप्ता १२५-६५ इन्द्रियाणि वशे यस्य ८५-४५ अहो मोहस्य माहात्म्यं २१-१२ इन्द्रियेच्छारुजामज्ञः ८२-४३ आ
इयं सा मदनज्वाला १२२-६३ आग्रहो हि शमे येषां २००-९८| आत्मकार्यं परित्यज्य १५७-६९ | ईदृशं श्रमणं दृष्ट्वा २२२-१०५ आत्मतत्त्वं न जानन्ति ५३-२८ | ईश्वरो नाम सन्तोषी २४४-११७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org