________________
सिद्धपरमात्मने नमः
कलिकालप्राणिकल्याणकारक श्रीकुन्दकुन्दाय नमः
श्रीमत्कुन्दकुन्दाचार्यविरचित
समयसार
Jain Education International
प्रशममूर्ति आध्यात्मिक सन्त श्रीगणेशवर्णीकृत समयसार प्रवचनसहित
चिदानन्दमयं ज्योतिः सर्वतत्त्वावभासकम् । विभ्राजतां मम स्वान्ते रागद्वेषविवर्जितम् ।।१।। समयप्राभृतं भव्यं भव्यचेतोऽभिरञ्जकम् । कुन्दकुन्दकृतं भक्त्या विवृणोमि समासतः । । २ । । कुन्दकुन्दमुखोद्भूतं वचोऽनेकान्तभूषितम् । भूयाद् आचार्यामृतचन्द्रोऽसौ जयसेनश्च सन्मुनिः । व्याख्याकारौ मम स्यातां मार्गदर्शनदीपकौ ।।४।। भूयांसो भविनः सन्ति संस्कृतज्ञानवर्जिताः । तेषां कृते प्रयासोऽयं लोकभाषामयो मम । । ५ ।
भव्यमनोमोहतिमिरौघविनाशनम् ।। ३ ।।
१. जीवाजीवाधिकार
श्री कुन्दकुन्दाचार्य मङ्गलाचरणपूर्वक ग्रन्थ करने की प्रतिज्ञा करते हैंवंदित्तु सव्वसिद्धे धुवमचलमणोवमं गई पत्ते । बोच्छामि समयपाहुडमिणमो सुयकेवली - भणियं । । १ । ।
अर्थ- अहो भव्यजीवो! मैं कुन्दकुन्दाचार्य ध्रुव, अचल और अनुपम गति को प्राप्त सर्व सिद्ध-परमात्माओं की वन्दना कर इस समयप्राभृत को कहूँगा, जो श्रुतकेवली के द्वारा कहा गया है।
For Personal & Private Use Only
www.jainelibrary.org