________________
पीडवाडा ]
[ १३५ भीमकांतगुणख्याते प्रजापालनलालसे । हाजाभिधे धराधीशे प्राज्यराज्यं चरीकु( करी)ति ॥ १३ ॥ आभ्यामुभाभ्यां धनिकुंरपाल लीबाभिधाभ्यां सदुपासकाभ्यां। ग्रामेऽग्रिमे पींडरवाटकाख्ये प्रासाद * भूमिरुदधारि सारः॥ विक्रमाद्वाणताब्धिभूमिते (१४६५ )वत्सरे तथा । फाल्गुनाख्ये शुभे मासे शुक्लायां प्रतिपत्तिथौ ।। १५ । कल्याणवृद्ध्यभ्युदयैकदायकः श्रीवद्धमानश्चरमो जिनेश्वरः ।(*) श्रीमत्तपःसंयमधारिसूरिभिः प्रतिष्ठितः स्पष्टमहामहादिह ॥१६॥ आरवींदुसमयादनया श्रीवर्द्धमानजिननायकमूर्त्या । राजमानमभिनंदतु विश्वानंददायकमिदं वर(*)चैत्यं ॥१७॥
[ ३७२ ] सं० १४६९ वर्षे माघ शुदि ६ प्राग्वाट कुंयरपाल भा० कामलदेसुत सं० रत्नधरणाभ्यां स्वकुटुंब...
[३७६ ] सं०.... ....फा० शु० १ प्राग्वाट.... ... .... ..... .... .... .... ....कुरपालेन भा० कामलदे....
૩૭પ એ જ મંદિરના ગૂઢમંડપમાં જમણા હાથ તરફની મૂર્તિ નીચેની ગાદી પરને લેખ.
૩૭૬ એ જ મંદિરમાં મૂલનાયક શ્રી મહાવીરસ્વામીની ગાદી નીચેને લેખ. (લેખ બધો ઘસાઈ ગયો છે. પણ આ લેખ છણેદ્ધાર કરાવનારને જ લાગે છે. તેથી જીર્ણોદ્ધાર કરાવનારે જ આ ગાદી કરાવેલી જણાય છે.)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org