________________
१३४ ]
[अ. प्र. जै. ले. संदोहः तत्राद्यः सज्जनश्रेणीरत्नं रत्नाभिधो धनी।। वदान्यजन(*) मूर्द्धन्यो राजमान्यो श्रियां निधिः ॥४॥ द्वितीयस्तु द्वितीयें दुकांतिकांतगुणावयः( हः )। धरणः शरणं श्रीणां प्रवीणः पुण्यकर्मणि ।। ५॥ रत्नादेवीधारलदेव्यौ जन्यौ (पत्न्यौ) तयोरनुक्रमतः । समभृतामतिनिर्मलशीलालंकार(*)धारिण्यौ ॥६॥ मन(रत्न)स्य पुता(त्रा एते लापासलषासजाह्वसोनाख्याः । शांतस्वभावकलिता गुणतरुमलयाः कलानिलयाः ॥ ७॥ ॥ इतश्च ।। श्रीप्राग्वाटाभिधज्ञातिशृंगशृंगारशेखरः । पुराभून्महुणानामा व्यवहारी वरस्थितिः ॥८॥ (*)तस्य जोलाभिधः सूनुस्तत्पुत्रो भावठोऽशठः । तस्यासीजाउणादेवी भार्याचार्या स्वभावतः ।। ९॥
तदीयपुत्रः सुगुणैः पवित्रः स्वा(सौजन्यवि(चित्तः सुनयाप्तवित्तः। लींबाभिधानः सुकृतिप्रधान:
सत्कार्यों य(व्य)व(*)हारवर्यः ॥ १० ॥ नयणादेवीनामलदेवीति ख्यातसंज्ञिक(के) तस्य । दयिते दययोपेते शीलाद्युद्दामगुणकलिते ॥ ११ ॥ नयणादेवीतनुजो मनुजोचितचारुलक्षणोपेतः । अमरो भ्रमरो गुरुजनजनन्नी(नी)जनका(*)दिपदकमले॥१२॥॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org