________________
अनुपूर्ति - लेखा :
( ५५३ ) एकतीर्थी
ओसरा (वा) लज्ञातीय
सं० १३८३ वर्षे श्रीभावडारगच्छे व्य० जयतपाल भार्या मोषल श्रेयसे सुत सहजपालकेन श्रीशांतिनाथ बिं० कारितं प्र० श्रीजिनदेवमूरि
( १९४ ) एकतीर्थी
सं० १३८५ वर्षे फा० शुदि ८ बु० श्रे० वीकल भार्या वयजलदे पुत्र हेमाकेन श्रीमहावीरबिंबं का० प्र० अउठवे (टचैत्य श्री - माणिक्यसूरिपट्टे वा वयरसेणिणा
५३९
( ५५५ ) पंचतीर्थी
सं० १३८५ वर्षे वैशाष (ख) वदि ५ बुधे हुंबडज्ञातीय श्रे० अरसीह सुत सांगा......उगण मला ॥ श्रेयसे आदिनाथविंब साल्हाकेन कारितं प्रति० श्रीसर्वदेवसूरिभिः
( ५५६ ) एकतीर्थी
सं० १३८७ वर्षे ज्येष्ट(४) वदि १९ सोमे श्रीकोरिंटकगच्छे श्रावक कान्हा सुत नरा भार्या भांत पुत्र रतनाकेन मातृपितृश्रेयार्थी श्रीपार्श्वबिंबं कारितं प्र० श्री नन्नसूरिभिः
( ५५७ ) एकतीर्थी
ॐ संवत(त्) १३८९ वर्षे फागुण शुद्धि ८ सोमे महं पूना भार्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org