________________
अ. प्रा. जैनलेखसन्दोहे
( ४९६ )
-
|| पाश्चात्याः ( आंग्ला: ) जनाश्चर्मोपानद्युक्ताश्चर्मं वस्तुसहिताश्च मन्दिरेषु भ्रम्यन्ते तेन महत्याशातना भक्तजनचित्तेऽतीव दुःखं च संजायते । तद्दृष्ट्वा तपागच्छीय - जगद्गुरु श्रीहीरविजयसूरीश्वरसन्तानीचचतुः शाखोदितवंशश्री - श्रीमद् बुद्धिविजयशिष्य - शान्तमूर्ति - श्रीवृद्धिवि जयशिष्य - शास्त्रविशारद - जैनाचार्य - जगत्पूज्य श्रीविजयधर्मसूरीश्वरैर्भूरि प्रयत्नै हिन्दुस्थान गवर्नमेंट ( वाईसरॉय ) इत्यस्याज्ञां लब्ध्वा वैक्रमीय १९७० तमसंवत्सरात् चर्मोपानद् (बुट) आदिचर्मवस्तुयुक्तजनानामेतन्मन्दिरेषु प्रवेशोऽत्यन्तं निषिद्धः । तल्लघुशिष्य जयन्तविजयेन सं० १९८७ तमे वर्षे वैशाख शुक्ल पूर्णिमायां चन्द्रवासरे लिखितमिदमिति ॥ अर्बुद गरौ देलवाडा ग्रामस्य जैनमन्दिरसत्कोऽयं लेखः ||
१९६
( ४९७ )
॥ [वि०] संवत् १९८७ [तमे] वर्षे वैशाखशुक्लपूर्णिमायां सोम वासरे श्रीतपागच्छीय - शास्त्रविशारद - जगद्गुरु - श्रीमद्विजयधर्मसूरीश्वर शिष्यमुनिराजश्रीजयन्तविजयलिखित " आवृ " नामक पुस्तकान्तर्गताङ्कानुसारेण प्रेक्षकाणामानुकूल्यार्थं श्रीविमलवसहिका - लवणवसहिका [Sभिधे मन्दिर] द्वये. आंग्ल - नागरीलिप्पोः अङ्काः उत्कारिताः व्यवस्थापकसमित्येति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org