________________
अचलगढलेखाः ।
१८९
( ४७८ )
सं० १६९५ वर्षे पो० सुदि १५ गुरू(रौ) पुष्ये महाराय श्रीअषयराजजीराज्ये कुंअर श्रीउदयभाणजीयुवराज्ये श्रीसीरोहीवास्तव्य मागवाटज्ञातीय वृ० सा० गागा भार्या मनरंगदे सुत सा० वणवीर भार्या पसादे सुत सा० राउत नाम्ना भा० साहिबदे सुत सा० धर्मा हास धनराज तथा भातृ सा० लषमण कर्मचंद दृहिचंद युतेन श्रीपार्श्वनाथविबं कारापितं प्र० च श्रीतपागच्छे भ० श्रीहीरविजयसरि त० भ० श्रीविनयसेनसरि त० श्रीविजयतिलकसरि भ० श्रीविजयाणंदसरिभि(भिः) प(पं)डित श्रीमानविजयगणिशिप्य उ० श्रीअमृतविजयगणिपरिकरितैः ॥
सं० १६९८ वर्षे पोषसुदि १५ गुरू(रौ) पुष्ये महारायश्रीअषयराजजीराज्ये कुंअरश्रीउदयभाणजीयुवराज्ये श्रीसीरोहीवास्तव्य प्राग्वाटज्ञा० वृ० सा०............[गागा भार्या] मनरंगदे सुत सा. वणवीर भार्या पा(प)सादे सुत सा० लषमण भा० लषमादे सुत सा० भीमनी तथा भ्रातृराउत कर्मचन्द दुहिचंद ?]युतेन श्रीशांतिनाथबिंबं कारापितं प्र० च श्रीतपागच्छे भ० श्रीहीरविजयमरिभ० श्रीविजयसेनसरि भ. श्रीविजयतिलकसरि भ० श्रीविजयाणंदसरिभिः । पंडितश्री ५ मानविजयगणिशिष्य महोपाध्याय श्री५श्रीअमृतविजयगणिपरिकरितैः॥?]
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org