________________
१८६ अ. प्रा. जैनलेखसन्दोहे
........ ... (.४६९) .
संवत् १५१८ वर्षे वैशाखवदि ४ शनौ श्रीडूंगरपुरश्रीनगरे राउल श्रीसोमदासविजयिराज्ये ओसवाल चक्रेश्वरीगोत्रे सा० भुंभच भा० पातू सुत सा० साभा भार्या कर्मादे नाम्न्या स्वभत सा० साभा श्रेयसे श्रीशान्तिनाथबिंबं कारितं प्रतिषि(ठि)तं ॥ तपा श्रोसोमसुंदरसूरिपट्टे श्रीमुनिसुंदरसूरि श्रीजयचंद्रसपट्टे श्रीरत्नशेखरसूरिपट्टालंकार श्रीलक्ष्मीसागरसूरिभिः श्रीसोमदेवमरिमिश्रादिपरिवृतैः श्रीः । डूगरपुरे श्रीसंघोपक्रमेण सूत्रधार नाथा लुभायैर्निर्मित ॥ श्रीः ॥
(४७०) सं० १५३७ वै० शुदि ८ सा० लाषा भा० सं० सकटदे कुतिगादै ?]................सं० भाडा भा० भावलदे पुत्र सं० सोमा पासा कारापित चिंतामणि श्रीपार्श्वबिंबं श्रीतपागच्छे [ श्रीरत्नशेखरसूरिपट्टे ? ] श्रीलक्ष्मीसागरसूरिभिः ।
(४७१) संवत(त्) १५६६ वर्षे फागु(ल्गु)णशुदि १० सोमे श्रीअचलगढमहादुर्गे महाराजाधिराज श्रीजगमालविजयराज्ये । सं० सालिग सत सं० सहसा कारित श्रीचतुमु(मुं)खविहारे भद्रप्रासादे श्रीसुपासबिंब श्रीसंघेण कारित(तं) प्रतिष्टि(ष्ठि)तं तपागच्छे श्रीसोमसुंदरसरिस(सं)ताने श्रीकमलकलशसरिशिष्यः(ष्यैः) श्रीजयकल्याणमूरिभिः भट्टारक श्रचरणसंदरमरिप्रमुखपरिवारपरिवृतैः श्रीरस्तु श्रीसंघस्यः सूत्रधार हरदासः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org