________________
१५८
अ. प्रा. जैनलेखसन्दोहेपुरादेः भात्रज लष(खमीदास लषःतं गोत्रर्वचूट ॥ श्रीसीरोहीनगरे वाचि तणनि रामरामसजी ।।
(३९८ ) माहराजश्रीअष(क्ष) य] राननी संवत(त्) १७२३ वरषे फागण सुदः ४ दनेः वार रिवू: सुत्रधार लिष(ख)मीदास लषतः गात्रवेटः वास श्रीसोरोही मधः वाच तणन रामरामसजी जात्ररा सफल
( ३९९) सं० १७२८ वर्षे वसाष(वैशाख) सुदि ११ लषतां तेसा गरीबडा सरण छे
( ४००) श्रीसंडेरगच्छे ॥ संवत(त्) १७२८ व० वैशाष(ख)सुद ५ उपाध्याय हेमसुंदरजी तत्शिष्य सां(सो)मसुंदरजी मोहण जात्रा सुफल
(४०१) ॥ ० ॥ संवत् १५०३ वर्षे आसु शुदि १ बुधवासरे चंदेरी वैद सं...आसा सं............( प्रइचारराश्रा? ) पदमा श्रीआदिनाथ श्रीनेमिसर नित्यं प्रणमति ॥
(४०२) सं० १४६५ कच्छोलीवालगच्छे भ० श्रीसर्वाणंदसूरयः सपरिवाराः श्रीनेमि प्रणमंति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org