________________
१३६
अ. प्रा. जैनलेखसन्दोहे
श्रीदेवसरिसंताने श्रे० भाइल सुत वोसरिणा श्रीमहावीरबिंबं कारितं । अतिष्ठितं श्रीपूर्णभद्रसूरिशिष्यैः श्रीब्रह्मदेवसूरिभिः ॥ छ ।
(३३४ ) ० ॥ श्रीनु(न)पविक्रमसंवत् १२९३ वर्षे चैत्रवदि ८ सुक्र (शुक्र) वि(अ)येह चंद्रावत्यां श्रीपाग्वाटान्वये पूर्वपुरुषाणां प्रभृति महं[.] श्रीअजितानृ(न्व?)ये व(त)त्सुत महं[0] श्रीआभट तत्स(त्सु)त मह[ ०] श्रीसा(*)तीम तत्सुत महं० श्रीसो(शो)भनदेवस्तद्भार्या महं० श्रीमाउ(?)यं तत्सुता ठ० श्रीरतनदेव्यो(व्या) आत्री(त्मी)या(य) माता(तृ) श्रेयोऽर्थ महं० श्रीलणसीहवसहिकायां श्रीनेमिनाथदेव(*)चैत्ये अस्यां देवकुलिकायां श्रीपार्श्वनाथदेवप्रतिमा कारिता ॥
स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजश्वी(स्वी)। येन जना निश्चिताश्चिंतामणिनेव नंदति ॥
(३३५ ) ई० ॥ श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्रवदि ७ अद्येह श्री अर्बुदाचलमहातीर्थे स्वयंकारित श्रीलणसीहवसहिकाख्यश्रीनेमिनाथदेवचैत्ये जगत्यां महं० श्रीतेजःपालेन(*) मातुलसुत भाभा राजपाल भणितेन स्वमातुलस्य महं० श्रीपूनपालस्य तथा भार्या महं० श्रीपूनदेव्याश्च श्रेयोऽर्थ अस्यां देवकुलिकायां श्रीचंद्राननदेवप्रतिमा कारिता ॥
(३३६ ) ०॥ सं[ ०] १२९३ वर्षे मार्गसुदि १० मि चकण नेमा नरदेव वहिण धाधी साऊ भीही आत्मश्रेयो थ] श्रीआदिनाथबिंब कारितं ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org