________________
अ. प्रा. जैनलेखसन्दोहे
ठ० सिवदेव पुत्र खांखण सोमचंद्र ठ० सोमसीह-आंवडाभ्यां स्वपित्रोः श्रेयो[s]थ श्रीपार्श्वनाथवि कारितं श्रीनागेन्द्रगच्छे श्रीमद्विजयसेनसरिभिः प्रतिष्ठितम् ॥
(२८० ) . . द. ॥ श्रीपार्श्वनाथदेवस्य पंच कल्याणकानि ॥ चैत्रमास वदि ४ च्यवनं ॥ पौषमास वदि १० जन्म ॥ पौषमास वदि ११ दीक्षा ॥ चैत्रमास वदि ४ ज्ञानं ॥ श्रावण शुदि. ८ निर्वाणं ॥ छ ।
( २८१ ) श्रीअर्बुदादिशिखरे श्रीनेमि पापवल्लिवननेमि । जयसिंहसूरिशिष्यो नयचंद्रो नमति भावाढ्यः ॥ संवत् १४१७
( २८२ )
...............ठ० मूंजाकेन श्रीमहावीरविंबं का० प्र० श्रीज्ञानचंद्रसूरिभिः ॥ ठः मुंजाके० ।
. (२८३ ) संवत् १४ १७ वर्षे ] आषाढसुदि ५ दिने श्रीसंवतिलकसरिभिः पूर्णचंद्रगणिना ...
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org