________________
८८
अ. प्रा. जैनलेखसन्दोहे
गामी० कर्मउ गामी० वीरमप्रभृतिग्रामसमुदायेन द्रम्मा २४ मुक्ताः । शुभं भवतु बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं || लामनी भरडा बभुतसीहरी
(दुस ? ) री सुरही ? संवत् १३९७ वर्ष पोस (पौष) सुदि १९ सोमे । से (शैले अर्बुदोपरि.. .... ( चपुत्रीतीदेवल ? ) मध्यात् गाम देउलावाst आरणा नैवेद्यादिवरपूजार्थ राणक वीरसों (सिं) हेन दत्तावलोक्य परभग्ना सुरही तेन कल्याणभूपेन स्वपूण्यार्थमर्पिता चाचंद्रार्क `पालनीयं राजकुलिभिः सूत्र वीरूपा लिखिः ।
( २४२ )
संवत (त्) १३७२ ज्येष्ट (४) शुद्धि २ सोमेऽद्येह श्री अर्बुदगिरौ महाराजकुलश्रीलूँढाकल्याणविजयराज्ये तन्नियुक्तश्री २ करणे महं श्री पूनसीहादिपंचकुलप्रतिपत्तौ धर्मशासनमभिलिख्यते यथा || श्री अर्बुदगिरौ. .. महाराजकुलश्रीलंढाकेन संसारासारतां स्वचित्ते धृत्वा विमलवसहिकायां देवश्री आदिनाथनेमिनाथयोः पार्श्वातुयतु किंचितु कापड द्वाम्म कण सक्तकस्ठित कवलप्रसृतिश्री चंद्रावतीयठकुरे (रः) कुमरश्च लभते तत्सर्वं महाराजकुलश्रीलंढाकेन राजश्रीवीजडबाई श्रीनामदेव्यो [ : ] श्रेयोर्थं आचंद्रार्क यावतु शासनं प्रदत्तं ।
...........
बहुभिः वसुधा भुक्ता राजभिः सगरादिभिः ।
यस्य यस्य यढ़ा भूमि [ : ] तस्य तस्य तदा फलं ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org