________________
६२
अ. प्रा. जैनलेखसन्दोहे
पुत्र छीतर लषा लोला माता रंमा भा० वलां लिषि(खि)तं उ० माणिकराज ।
(२२५) पं० विद्यारत्नगणिभि[:] सह यात्रा कृता ॥
संवत(त् ) १६२ १ वर्षे पोस(पौष)शुदि १३ शुक्रे श्रीतपागच्छ च्छे) श्रीवीन(विजय)दानसूरि भटा(ट्टा)रक श्रीहीरवजि(विजय)मरि श्रीआंबईनगरे श्रीमालीलाडूआनीआ(ज्ञा)ती[य] श्रे। दपो(देपा)ल भाडा(यां) बाई तेजू स(सु)त श्रे। सीहा...........(भार्या ?) रांमति स(सु)त संघवी हांमा भू(सु)त हेमा श्रीपति स(सु)त नाकर धमांत(वर्धमान) सामल काहानजी वीरजी हीरजी सूरजी देमत मनरंगो अदी(आदि)नाथ संघ गया २ आमलेसर भरूअच जंबूसर करवाग तथा गोत्र सांबा सरवगामसहतं पू (पु)त्री संवाई चंडअली मंगास जात्र सफल अ....॥
(२२६ )
श्रे० मांडण बछराजनी यात्र(त्रा) सफल संवत(त् ) १६२१ वर्षे
( २२७)
संवत(त् ) १६१६ वर्षे माह(घ)सुदि ११ दिने उ(ओ)सवाल नगगोत्रे सा० दुलह सुत सा० तोला वीरम पु० रूपा वस्ता पाना भा० नेतू बाई राज(जा) यात्रा सफल । उ० माणिकसज ककरसा लिपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org