________________
अ. प्रा. जैनलंग्वमन्दाह
सं० १३८. व कार्तिक सुदि । माहमोहासुतसा राजसीह भार्या राजलदेव्या श्रेयस ॥
सं १३७८ वैशाख व ९. रिणस्तंभपुरवास्तव्य जांवडगोत्रे सा हरिचंद्र पुत्र संघपति रतनश्रेयोर्थ पुत्र प्रना- हेमा-गाजणैः पद्मप्रभः कान्तिः श्रीसोमप्रभसूरि उपदेशन !
श्रीशांतिनाग्रस्य ॥ संवत् १.४५ वर्षे वैशाख वदि ५ गुरौ महामात्यश्रीपृथ्वीपालात्मजमहामात्यश्रीधनपालेन वृ० भ्रातृट श्रीजगदेवश्रेयस श्रीशांतिनाथप्रतिमा कारिता कामहदगच्छे श्रीसिंह सूरिभिः प्रतिष्ठिता ॥
संवत १३९.४ वर्षे ज्यष्ट सु २ गुगै श्रीआदिनाथभवने देव. श्रीशंभवबिबं श्रेष्टा ............पुत्र........कारित । भार्या हेमी ॥
१. श्रीसंभवनाथस्य ॥ संवत् १२४५ वैशाख वदि ५ गुगै महामात्यश्री[प]थ्वीपालांग[ज]महामात्यश्रीधनपालेन श्रीसंभवनाथप्रतिमा कारिता कामहदगच्छे श्रीसिंहसूरिभिः प्रतिष्ठिता ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org