________________
विमलवसतिलेखाः ।
मं० १३७८ देशलपुत्र मोहण-पुत्रलषमाभार्या ललतादेवि पुत्रजयताकेन पितृव्यरामाश्रेयोऽर्थ का० श्रीधर्मघोषसरिपट्टे श्री ज्ञानचंद्रसरीणामुपदेशेन || छ ।। ।। श्रीऋषभदेवः ॥
1 १ वरवचनचारुकुसुमः संपादितमुनिमनोरथफलोघः ।
श्रीनन्नमरिग्नघः कल्पतरुर्जयति बुधमेव्यः ।। स्तौति श्रीककसूरिः ॥
आसाट वदिहिं चवणं उसमस्स ४ चेत्र वदिहिं जंमो उसमस्स ।। चेत्र वदिहिं दिक्खा उसभस्स ८ फागुण वदिहिं नाणं उसभम्स ११॥ माहह वदिहिं मोखो उसमस्स १३
श्रीशीलभद्रसूरीणां शिष्यैः श्रीचंद्रसूरिभिः । विमलादिसुसंघेन युतैम्तीर्थमिदं स्तुतं ॥ अयं तीर्थसमुद्धारोऽत्यद्भुतोऽकारि धीमता। श्रीमदानंदपुत्रेण श्रीपृथ्वीपालमंत्रिणा ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org