________________
विमलवसतिलेखाः ।
दशरथसंज्ञेनेदं अंबासानिध्यजातधर्मधिया । सकलकल्याणमालासंपत्तिविधायकं किं च ॥ १४ ।। श्रीमत्यर्बुदपर्वत सुविपुले सत्तीर्थभूते जने
पृथ्वीपालवरप्रसादवशतो भव्यांगिनिस्तारकं । भ्रातुः स्वस्य च पुण्यसंचयकृतं निःपादितं सुंदर
श्रीमन्नेमिजिनेशबिंबममलं सल्लोचनानंदकं ॥ १५ ॥ विकटकुटिलदंष्ट्राभीषणाम्यं कटा(डा)र
धृतशवलसटालीभासुरं तुंगमुच्चैः । वह ति सुतमुदारं यांकसंस्थं सदैव
मृगपतिमधिरूढा सांबिका वोऽस्तु तुष्टच ।। १६ ॥ द्वादशशतात्मकेष्वकाधिकेषु श्रीविक्रमादतीतेषु । ज्येष्ट(ष्ठ)प्रतिपदि शुक्रे प्रतिष्ठितो नेमितीर्थकरः ॥ १७ ॥
सं १२० १
(५२)
मोखो वीरम्स
१५
कातिय वदिहिं नाणं संभवस्स चवर्ण नेमिम्स जमो परमम्स दिक्खा पउमस्म
कातिय सुदिहि
१२. नाणं सुविहिस्स १३ । नाणं अग्रस
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org