________________
अ. प्रा. जैनलेखसन्दोहेतस्य यशोमतीनामा पत्नी पुत्रास्तयो चै(श्चै)ते । अंबकुमारो गोतः श्रीधर आशाधरो वीरः ॥ २ ॥ द्वादशवर्षयुतेषु द्वादशसु शतेषु विक्रमार्कनृपात् । भौमे बहुलाष्टम्यां ज्येष्ठम्य युगादिजिनबिंब ॥ ३ ॥ अकार्यत पितुः स्वस्य श्रेयसे तैरिद मुदा ।। अर्बुदादिशिरोवप्रश्रीनाभयजिनालये ॥ ४ ॥ छ
संवत् १२७८ वर्षे फागुण वदि. ११ गुरौ श्रीमत्पत्तनवास्तव्य प्राग्वाटज्ञातीय ट श्रीचंडमा सुत ठ असू(श्रीसो)माकीय तनुज ठ श्रीआसराजतनुजमहंश्रीमालदेवश्रेयसे सहोदरमहंश्रीवस्तुपालेन श्रीमल्लिनाथदेवखत्तकं कारितमिदमिति मंगलं महाश्री ॥ शुभं भवतु लेखक
सं० १४०८ वर्षे वैशाखमासे शुक्लपक्षे ५ पंचम्यां तिथौ गुरुदिने श्रीकोरंटकगच्छ श्रीनन्नाचार्यसंताने महं कउंरा भार्या महती कउरदे सुत महं पेथड महं मदन महं पूर्णसिंह तद्भार्या पूर्णसिरि पुत्र महं दृदा म० धांधल म० धारलदे म० चापलदेवि पुत्र समरसिंह हापा लुणसिंह जाणा नीबा भगिनी बा० वीरी भागिनेय महं आल्हा प्रमुखसमस्तकुटुंबश्रेयसे म० धांधूकेन श्रीयुगादिदेवप्रासादे जिनयुगलः कारितः प्रतिष्ठितः श्रीकक्कसूरिभिः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org