________________
१०
अ. प्रा. जैनलेखसन्दोहे
किनं हंति देवस्वं पुत्रपौत्रकं ॥ एतानि स्मृतिवाक्यानि अवलोक्य अस्मुत(स्मद् ) वंशैः अन्यवंशैरपि भाविभो (*)क्तृभिः अस्मत्कृतद्य (स्य) उद्यकरस्यास्य प्रतिबंधः कदापि न करणीय [:] नकारापनी (णी) यश्च । यथा दत्वा च इदमुक्तवान् । मद्रेश्या अन्यवंश्या वा ये भ( * )विष्यंति पार्थिवाः। तेषामहं करलग्नोस्मि मम दत्तं न लुप्यतां ॥ ठ० जयतसिंह सुत० पारि० पेथाकेन लिखित ॥ हीनाक्षरं प्रमाणमिति ॥ (*) महाराजकुलश्रीवीसलदेव दू० महं सागण || अत्र साक्षिणः श्री अचलेश्वरदेवीयराउ ० नंदि श्रीवसिष्टदेवीय तपोध ( * ) न अंबादेव्यासत्क अवो० नीलकंठः । प्रमाणा। ग्रामीयपढ्या [र] राजाप्रभृतिसमस्तपदचार || सूत्र नर..........
गर्भागारगत लेखाः ।
( ३ )
संवत् १३७८ वर्षे ज्येष्टविदि ९ सोमे मांडव्यपुरीय संत्र देसल - सुत संघ गोसल भ्रातृ भीमा सुत संघ महणसीह तथा [सं. गोसलसुत] सं. धणसीह सं. महणसीह सुत सा० लाला सं. धणसीह सुत सा० वीजड ......
( ४ )
संवत् १३७८ वर्ष ज्येष्ठ वदि ९ सोमे मांडव्यपुरीय संघ देसल सुत संघ गोसल तथा सा० भीमा सुत संत्र महणसीह तथा सं० गोसल सुत सं० धणसीह तथा सं० महणसीह सुत सा० लाला तथा [सं०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org