________________
प्रतिष्ठा - लेख - संग्रह: द्वितीयो विभागः
(३४९) हमीरसागरगणि पादुका
सं० १८११ वर्षे आषाढ वदि प्रतिपदा तिथौ पं० हमीरसागरगणि पादुका प्रतिष्ठितं अंतेवासि श्रीसागर कारापितं ॥ श्रीऋषभदेवजी री पादुका छे ॥
( ३५० ) पार्श्वनाथ:
॥ संवत् १८१५ वर्षे शा० १६८० प्र० भ० श्रीविजयधर्मसूरिभिः । ( ३५१ ) ........एकतीर्थी:
दोशी वीरजी जीवणदास सं० १८२० माघ सुदि ५ सोमे । ( ३५२ ) पद्मावती:
संवत् १८२२ वर्षे द्वितीय चैत्र सुदि ७ बुध दिने श्रीमूलसंघे सरसतीगणे बलात्कारगणे भट्टारक श्रीप्रभकीर्ति उपदेशात् सा० खुसाल वेलजी इदं पद्मावती नित्यं प्रणमति ॥
(३५३) आदिनाथ - एकतीर्थी:
। सं० १८२२ ना वर्षे शाके १६८७ प्रवर्तमाने उ० महीया मोकलदे कस्य भ्रा० रामकरेण ऋषभबिंबं
(३५४) नेमिनाथ - एकतीर्थी:
सं० १८२६ वैशाख सुदि ६ श्री. नंदलालेन सा.. 1
सं० १८२६ वैशाख सुदि ६ श्रीसुरेन्द्रकीर्ति उपदेशात् सं० नंदलालेन
(३५५) महावीर - एकतीर्थी:
३४९. मेड़ता सिटी श्मसान
३५०. जयपुर सुमतिनाथ मंदिर ३५१. अजमेर संभवनाथ मंदिर ३५२. नागोर बड़ा मंदिर
Jain Education International
७१
३५३. जयपुर प्रतापमल ढढ्ढा गृहदेरासर ३५४. मंडावर चन्द्रप्रभ मंदिर ३५५. बालाहेड़ी आदिनाथ मंदिर
..न० भ० सुरेन्द्रकीर्ति सा०
माधवपुर श्रीमूलसंघे भ०
For Personal & Private Use Only
www.jainelibrary.org