________________
७०
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(३४३) सुविधिनाथः संवत् १७९६ वर्षे फागुण सुदि ७ शुक्रे..........द्वितीय साह देवीदास बिंबं प्रतिष्ठापितं श्रीपूज्यजीश्री तिलकसागरसूरिजी श्रीविजैगच्छे ।
(३४४) पार्श्वनाथः संवत् १७९६ फागुण सुदि ७ भट्टार्का(रक) श्रीपूज्यजी तिलकसागर -सूरिभिः..........पार्श्वनाथ प्रतिष्ठितं श्रीमाल० श्रीपूज्य विजैगच्छे ।
(३४५) पार्श्वनाथ: ॥ संवत् १७९६ वर्षे फागुण सुदि ७ शुक्रवार डाणग्रामे पल्लीवालज्ञातौ नौलाठियागोत्रे साह श्री लखमीदास तस्य भारज्या धोकनी तस्य पुत्र साह श्रीदेवीदासजी श्रीपूज्यजी श्रीतिलकसागरसूरिजी श्री विजैगच्छे श्रीपार्श्वनाथबिंबं प्रतिष्ठितं नगडावासि॥
(३४६) महावीरः ॥ सं० १७९७ वर्षे माघ सुदि ५ दिने श्रीनागपुर श्रीसंघेन श्रीमहावीर स्वामिजिनबिंबं कारापितं प्रतिष्ठितं भ। भंडारी श्री कल्याणदासजी पु..........प्रभोर्समोवि श्रेयांसि श्रेयांसि शं वो भवतु ॥ श्रीः॥
(३४७) राजहरजी पादुका संवत् १७९९ वर्षे मिति वैशाख सुदि ३ सोमवारे श्रीविजैगच्छे ऋषिश्रीराजहरजीकानां पादुके प्रतिष्ठिते श्रीपूज्यजी श्रीरत्नसागरसूरिजी आचार्यजीश्रीभावसागरजी मालपुरनगरे प्रतिष्ठितं शिष्य अमर ऋ० कृपाराजाभ्यां प्रतिष्ठा कारापिता
(३४८) अम्बिकामूर्तिः शके १५८८ हिलंबी नाम संवत्सरे फाल्गुन सु० १० श्रीमूलसंघे पुष्करगच्छे सेनगणे भ० श्रीजिनसेनोपदेशात् वघेरवाल ज्ञातोय चंवरियागोत्रे मं० माणिक सा तस्य सुत संघवी सोम राजा नित्यं प्रणमतिः॥ श्रीरस्तु॥
३४३. हिण्डौन श्रेयांसनाथ मंदिर ३४४. हिंडौन श्रेयांसनाथ मंदिर ३४५. हिंडौन श्रेयांसनाथ मंदिर ३४६. नागोर बड़ा मंदिर ३४७. मालपुरा ऋषभदेव मंदिर ३४८. अजमेर जौहरी धनरूपमलजी गृह देहासर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org