________________
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(३१७) पार्श्वनाथ-मूलनायकः संवत् १७३५ प्रवर्तमाने वैशाख सुदि १ शनौ तद्दिने श्रीमनमोहन पार्श्वनाथस्वामि प्रतिष्ठितं।
(३१८) पार्श्वनाथ-एकतीर्थीः ॥ संवत् १७४४ वर्षे फागुणसुदि १ तिथौ बुधवासरे तपागच्छाधिराज भ० श्रीविजयप्रभसूरिनिर्देशात् श्रीपार्श्वनाथबिंबं प्रतिष्ठितं पं० मुक्तिचन्द्रगणिभिः कारितं पं०..........केन
(३१९) वासुपूज्य-एकतीर्थी: ॥ सं० १७४५ पोष वदि ७ बुधे श्रा० अमरादेकया श्रीवासुपूज्य बिंबं का० प्र० श्रीविजयभावसूरि
(३२०) चतुर्मुखः संव० १७४६ माघ सुद २..........श्रीनगर की० त० सं० श्रावक नथमल मं० सोमदास
(३२१) मुनिसुव्रत-एकती ः ॥ सं० १७६१ वै० शु० ७ गुरौ सा० कुकल भा० कागताइकेन मुनिसुव्रत बिं०। प्र। भ। श्रीज्ञानरीमनुसूरि (?)
(३२२) अजितनाथः ॥ संवत् १७६१ रा वर्षे माघ सुदि ५ गुरु श्रीमालज्ञातीय गुलाबचंद पुत्र धनदेव सहित श्रीअजितबिं० प्र० श्रीजिनचन्द्रसूरिभिः ।
___ (३२३) आदिनाथ-पञ्चतीर्थी: सं० १७६५ वरषे चैत्र वदि ९ सोमे अराईनगरे वडहरागोत्रे कोठारी दीपचंद सपरिवारेण श्रीरीषभदेवजी श्रीपार्श्वनाथबिंबं॥ तपागच्छे भट्टारक .....श्रीविजय......सूरिनिर्देशात् श्रीअजितसागरगणिभ्यः प्रतिष्ठापितम् ३१७. धनज पार्श्वनाथ मंदिर ३१८. जयपुर पञ्चायती मंदिर ३१९. बूंदी पार्श्वनाथ मंदिर ३२०. जयपुर पञ्चायती मंदिर ३२१. जयपुर श्रीमालों का मंदिर ३२२. कोटा चन्द्रप्रभ मंदिर ३२३. उज्जैन अवन्ति पार्श्वनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org