________________
६४
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
-
(३१२) नंदर्षि-पादुका ॥ ० ॥ संवत् १७२४ वर्षे वैशाख मासे कृष्णपक्षे तृतीयायां सोमे श्रीपासचंदसूरिगच्छे ऋषि श्री ठाकुरसी शिष्य मुनिश्रीऋषिनंदपादुके। छ।
(३१३) पार्श्वनाथ-पञ्चतीर्थीः संवत् १७२५ वर्षे पोष वदि ५ गुरौ श्रीवंत भा० रूपा श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं च तपागच्छे भ। श्रीविजयप्रभसूरिनिर्देशात् उपाध्याय श्रीविनयविजयगणि० लि०
(३१४) शान्तिनाथ-एकतीर्थीः सं० १७२५ माघ सु। १३ सा० हरदासजी चेणजी सा० अखयराजकेन श्रीशान्तिनाथबिंबं कारितं। प्रतिष्ठितं च। भ० श्रीविजयप्रभसूरिभिः
(३१५) पार्श्वनाथ-पञ्चतीर्थी: संवत् १७२८ वर्षे माघ शुदि ५ गुरुदिने श्रीकाष्ठासंघे नंदीतटगच्छे विद्यागणे भ० श्रीरामसेनान्वये त० भ० श्रीभुवनकीर्ति त० भ० श्रीविश्वसेन प्रतिष्ठितं हुंबडज्ञातीय वृद्धशाखायां एंषेश्वरगोत्रे सोमा भार्या भणनाम्नी तस सूत सो० कल्याणदास भार्या कल्याणदे तस सुत रतनजी भा० दसरा नित्यं प्र० सागवाडा स्थाने श्रीपार्श्वनाथ चैत्यालये। १।।
(३१६) शिलापट्ट-प्रशस्तिः । चरिते श्रीऋद्धिवृद्धिजयमङ्गलाभ्युदयश्च। संवत् १७३३ वर्षे शाके १५७८ प्रवर्तमाने फाल्गुनमासे कृष्णपक्षे २ तिथौ शुक्रवारे उत्तराफाल्गुनीनक्षत्रे १२ घड़ी उपरांत विजयमुहूर्ते चन्द्रयोगे श्रीदीवाण भावसिंघजी विजयराज्ये श्रीतपागच्छाधिपति श्रीरत्नविजयसूरि तत्शिष्य आनन्दविजय चतुर्मासीस्थितेन। नगरबूंदीमध्ये। ओसवालज्ञातीय। चोपडागोत्रे। सा० श्री रामपालजी पुत्र सा। अमरसी आसकर्ण कल्याणचंद रायपालरौ भक्त्या। विक्रमपुरवास्तव्य बृहत्खरतरभट्टारकगच्छे। तीर्थयात्रां स्वद्रव्ये कृत प्रासाद करापितां॥ नगरबूंदीमध्ये॥ श्रीः॥
३१२. मालपुरा मुनिसुव्रत मंदिर ३१३. औरंगाबाद पार्श्वनाथ मंदिर ३१४. जयपुर नया मंदिर ३१५. रतलाम मोतीसा मंदिर ३१६. बूंदी पार्श्वनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org