________________
२४
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(१२७) चन्द्रप्रभ-पञ्चतीर्थीः ॥ सं० १५२४ वर्षे मार्ग शुदि १० शुक्रे श्रीछाजहडगोत्रे। सं० केशव भा० करमी पुत्र सं० वस्तुपालेन मातृपुण्यार्थं श्रीचन्द्रप्रभबिंबं का० प्र० श्रीपल्लकीयगच्छे श्रीनन्नसूरिभिः श्रीभवतुः
(१२८) सुमतिनाथः संवत् १५२४ वर्षे फा० व० १ दिने प्राग्वा० ज्ञा० साह देसल भा० माणिकदे सुत सा० महिराजेन भा० नाथी सुत तोला भ्रातृ मेहादिकुटुम्बयुतेन स्वश्रेयसे श्रीसुमतिबिंब का० प्र० श्रीलक्ष्मीसागरसूरिभिः॥ मालवदेशे सींदूरसी ग्रामे।
(१२९) शिलापट्ट-प्रशस्तिः ॥ द०॥ श्रीसर्वज्ञाय नमः॥ राज्यं यत्र जगत्त्रयस्य सावरछत्रत्रयाच्चामर-श्रेणीसूचितमभ्यताग्रजगणाभ्याश्चिरं चक्रिरे (1) तेप्यानत्ययुजो जिना विदधयस्यैकं दोशं प्रदं, वंदे तं परमं पदं प्रतिपदं श्रीसम्पदामास्पदं ॥ १ श्रीशान्तिः स तनोतु शाश्वतसुखं यद्द्वादशाब्दिसमारब्धात् यद्गतसार्वभौमपदवीं राज्याभिषेकोत्सवे। वीक्ष्य श्रीमुख..........रं गजपुरं भोगावतीव्रीडया स्वगंगादमरावती च गगने प्रोड्डीय किं लाघवान् ॥ २ स्वस्ति श्रीपदसुंदरं प्रतिपदप्रासादविद्याकर प्रौढा राजपुरप्रकाममुदितग्रामाभिरामच्छविः। पुंरत्नस्यु.........कगदिविभवैर्वज्राकरख्यातिमानिक्षुक्षेत्रपवित्रभूर्विजयते नीवृद्धरो वागडः॥ ३ तत्र श्रीनगरं सरंगमनिशं ज्ञेयाच्च चैत्यावली दुर्गाकारगिरिश्रिया गिरिपुरेत्याख्यां दधद्दीव्यकं । ज्ञेयत्पुरतोलकापालकवल्लंकाकलंकाश्रितादुर्गोनर्गतगर्वमुद्गतगुणा भोगावभोगावता ॥ ४ राज्यं तत्र चिरं चकार चतुरश्चन्द्रानना चातुरीं चञ्चुच्चित्तचकोरपारणगणश्रीरूपचद्राह्वयः दन्ति खिसुं धराधववधवैधव्यदीक्षागुरु-र्देवः श्रीगजपालनामनृपतिः सर्वार्थिनां पालयन्॥ ५ गर्जद्गर्जपटोत्कटोर्मिविकटं श्रीगुर्जराधीश्वरात् सर्पत्सैन्यमपारमर्णवमिव व्यालोकतः सर्वतः। संजग्राह समग्रसारकमलां वीराधिवीरः स तद् गोपीताघतया प्रसिद्धिमभजद् व्रीव्येगडा स्वं मनः॥ ६ गजपालक्षमापालपट
१२७. उज्जैन शांतिनाथ मंदिर १२८. कोटा माणिकसागर मंदिर १२९. आंतरी शांतिनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org