________________
प्रतिष्ठा - लेख - संग्रहः द्वितीयो विभागः
हीरा भा० लखमाई नाम्ना निजश्रेयसे श्रीशान्तिनाथ-मूलनायकालंकृतः श्रीचतुर्विंशतिपट्टः का० प्रति० तपागच्छे श्रीसोमसुन्दरसूरिपट्टे श्रीलक्ष्मीसागरसूरिभिः ॥
(१२२ ) वासुपूज्य-पञ्चतीर्थीः
॥ संवत् १५२३ वर्षे वैशाख सुदि ११ बुधे श्रीवीरवंशे श्रे० तेजा भा० वानूं पुत्र श्रे० मणोर सुश्रावकेण भार्या टबकू पु० श्रे० धवा वूना सहितेन निजश्रेयोर्थं श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन वासुपूज्यबिंबं कारितं प्रतिष्ठितं श्रीसंघेन सालवापुरे ॥
(१२३) चन्द्रप्रभ-पञ्चतीर्थी:
संवत् १५२४ वर्षे चैत्र वदि ५ शनौ श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीय। महं गोला । भा० हरषू पु० जावड भावड | जागा । एतैः पितृमातृ-श्रेयोर्थं श्रीचन्द्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं । श्रीवीरसूरिभिः ॥ अछीआणा वास्तव्यः (१२४) चन्द्रप्रभ-पञ्चतीर्थी:
सं० १५२४ वैशाख वदि ५ बुधे । श्रीमालज्ञातीय । पितृ माईआ भा० काली सु० लींबा सहिसा एतैः श्रीचन्द्रप्रभस्वामिबिंबं कारितं । श्रीपूर्णिमापक्षीय श्रीसाधुरत्नसूरिपट्टे श्रीसाधुसुन्दरसूरीणामुपदेशेन प्रतिष्ठितं विधिना । श्रीसंघेन ।....
२३
.वास्तव्य
(१२५) अजितनाथ:
सं० १५२४ वर्षे वैशाख वदि ६ ऊकेशवंशे सा० श्रीवंतेन अजित: (१२६) नेमिनाथ- पञ्चतीर्थी:
॥ सं० १५२४ वर्षे मार्ग व० ४ रवौ श्रीश्रीमालीज्ञा० देवगिरीय सा० सारंग भा० रूपाई सुत कालूकेन बंधु सिंघराज चांपसी भा० वल्हाई प्रमुखकुटुम्बयुतेन स्वश्रेसे श्रीनेमिनाथबिंबं का० प्र० तपागच्छनायक श्रीलक्ष्मीसागरसूरिभिः ॥
१२२. राजा देवलगाम ( बरार ) १२३. सिरपुर अन्तरिक्ष पार्श्वनाथ मंदिर
१२४. औरंगाबाद धर्मनाथ मंदिर
१२५. जयपुर पञ्चायती मंदिर १२६. औरंगाबाद महावीर मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org