________________
प्रतिष्ठा-लेख-संग्रहः द्वितीयो विभागः
(१०१) सुविधिनाथ-पञ्चतीर्थीः ॥ सं० १५१५ वर्षे मागसिर वदि ११ श्रीसंडेरगच्छे उप० काठडगोत्रे सा० गोवल भा० कली पु० तिहुणा भगनी गुरी पुण्यार्थं श्री सुविध(धि)नाथबिंबं का० प्रतिष्ठित श्रीईसरसूरिभिः
(१०२) नमिनाथ-पञ्चतीर्थीः सं० १५१६ वैशाख व० ८-तृ रातडुत सा० खेता भा० देऊ पु० कान्हा भा० मानू भा० पदमश्रि पितृश्रेयसे नमिनाथ बिं० का० प्र० संडेरगच्छे भ० श्रीईश्वरसूरिभिः॥ श्रीः॥
(१०३) संभवनाथ-पञ्चतीर्थीः संवत् १५१६ वै० सु० ५ प्राग्वाटज्ञातीय व्य० मोखसी टमकू पु० जाणा हरखु पु० पुंजा रणसी पाहु पु० जिनदत्तयुतेन श्री संभवबिं० कारितं प्र० श्री तपा रत्नशेखरसूरिभिः।
(१०४) शान्तिनाथ-पञ्चतीर्थीः ॥ संवत् १५१६ वर्षे आषाढ सुदि ९ शुक्रे उपकेशज्ञा० वरहडीया गोत्रे कुंरसी भा० कपूरदे पु० रेडा-टीलाभ्यां स्वपित्रो(:) श्रेयसे श्रीशान्तिनाथबिंबं का० प्र० श्रीबृहद्गच्छे श्रीमेरुप्रभसूरिभिः॥
___ (१०५) कुन्थुनाथ-पञ्चतीर्थीः ९ सं० १५१६ वर्षे माघ शु० ५ ओसवालज्ञातीय सा० वाछा भा० मूजीरदे सुत नाथा धना भ्रा० वयरादिकुटुम्बयुतेन स्वश्रेयसे श्रीकुन्थुनाथबिंबं का० प्रतिष्ठितं बृहत्तपापक्षे श्रीसोमसुन्दरसूरिसन्ताने श्रीलक्ष्मीसागरसूरिभिः। श्रीईसरसूरि उपदेशात् सारंग भा० सुहागदे पु०
(१०६) चन्द्रप्रभ-पञ्चतीर्थीः । ॥ संव० १५१६ वर्षे शाके १३८२ प्र० चैत्र वदि ४ गुरौ
१०१. उज्जैन अजितनाथ मंदिर १०२. जालना चन्द्रप्रभ मंदिर १०३. जोधपुर चाणोद गुरांसा गृहदेरासर १०४. कोटा विमलनाथ मंदिर १०५. उज्जैन अजितनाथ मंदिर १०६. उज्जैन शांतिनाथ मंदिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org