________________
१८
प्रतिष्ठा - लेख - संग्रह : द्वितीयो विभाग:
(१५) महावीरः
॥ सं० १५१२ फागुण सुदि ५ श्रीमहावीरः
(९६) सुमतिनाथ - पञ्चतीर्थी :
संवत् १५१३ वर्षे वैशाख वदि ५ गुरौ धंधूकावास्तव्य श्री श्रीमालज्ञातीय मं० आसा भा० माणिकि सुत नगराज नरपति सहित आगमगच्छे श्रीहेमरत्नसूरीणमुपदेशेन जीवितस्वामि- श्रीसुमतिनाथादि - पञ्चतीर्थी कारिता प्रतिष्ठिता चं ॥ श्री
(९७) धर्मनाथ- पञ्चतीर्थी :
संवत् १५१३ वर्षे वैशाखमासे उकेश० सं० लूणा भा० सोमलदे सुत सं० डाहाकेन भा० महिगलदे पुत्र गहिदा दादू देदा वील्हादि कुटुम्बयुतेन श्रीधर्मनाथबिंबं का० प्र० तपाश्रीसोमसुन्दरसूरिपट्टे श्रीमुनिसुन्दरसूरिशिष्य श्रीरत्नशेखरसूरिभिः श्री ॥ श्रीः ॥
(१८) सुविधिनाथ- पञ्चतीर्थी:
सं० १५१३ वर्षे वैशाखमासे उएसज्ञा० हाथउंडीया गोत्रे सा० कालू भा० कामलदे पु० पोपाकेन भा० पाल्हणदे स० श्रीअञ्चलगच्छेश श्रीजयकेशरिसूरिवाचा पितृश्रेयसे श्रीसुविधिबिंबं का० प्र० श्रीसंघेन ॥ श्रीः ॥ (९९) मुनिसुव्रत - पञ्चतीर्थीः
सं० १५१२ वै० व० ५ गिरिपुरवासि प्राग्वाट सा० खेमाकेन भा० रूपिणि सुत सिरिपाल भादादि कुटुम्बयुतेन स्वभ्रातृ जइता श्रेयसे श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं तपाश्रीसोमसुन्दरसूरि शिष्य श्रीरत्नशेखरसूरिभिः
(१००) आदिनाथ:
॥ सं० १५१५ वैशाख सुदि ३ श्रीऋषभबिंबं शुभम्
९५.
९६. जालना चन्द्रप्रभ मंदिर
९७. उज्जैन अवन्ति पार्श्वनाथ मंदिर
जयपुर नथमलजी का कटला गृहदेरासर
९८. अमरावती पार्श्वनाथ मंदिर
९९. औरंगाबाद धर्मनाथ मंदिर
१००. जयपुर नथमलजी का कटला गृहदेरासर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org